SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७४] (४३) प्रत सूत्रांक ||४६|| SRDSKKROCKStore व्याख्या-सुगमा ॥ १७४ ॥रयहरणं च से अभिमंतिऊण दिन्नं, जइ अन्नपि उठेति ततो रयहरणं भमाडेजाहि, अजज्जो होहि सि, इंदेणऽपि ण सक्का जेउं, तो एयातो विज्जातो गहाय गतो समं, भाणियं चणेणं-एस किं जाणति ?, एयस्सेच पुवपक्खो होउ, परिवायतो चिंतेति-एए णिउणा, अतो एयाण चेव सिद्धतं गेण्हामि, जहा मम दो रासी-जीवरासी अजीवरासी य, ताहे इयरेण तिन्नि रासी कया, सो जाणइ-जहा एएण मम सिद्धंतो गहितो, तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा णोजीवा य, जीवा-संसारत्थाई अजीवा। |-घडाई णोजीवा-घरकोलियाच्छिन्नपुच्छाई, दिटुंतो दंडो, जहा दंडस्स आदि मज्झो अगं च, एवं सवभावावि तिविहा, एवं सो तेण णिप्पिट्ठपसिणवागरणो कतो, ताहे सो परिवायगो रुहो विच्छुए मुयति, ताहे पडिमले मोरे | १ रजोहरणं च तस्मै अभिमन्य दत्तं, यद्यन्यदप्युत्तिष्ठते तवो रजोहरणं भ्रामयः, अजय्यो भविष्यसि, इन्द्रेणापि न शक्यो जेतुं, तत एता विद्या गृहीत्वा गतः सभा, भाणितं चानेन-एष किं जानाति ?, एतस्यैव पूर्वपक्षो भवतु, परित्राट् चिन्तयति-एते निपुणाः, अत एतेषामेव सिद्धान्तं गृहामि, यथा मम द्वौ राशी-जीवराशिरजीवराशिश्च, तदा इतरेण त्रयो राशयः कृताः, म जानाति-यथैतेन मम सिद्धान्तो गृहीतः, तेन तस्य बुद्धि परिभूय त्रयो राशयः स्थापिता:-जीवा अजीवा नोजीवान, जीवा:-संसारस्थादयः अजीवाः--घटादयः नोजीवाः गृहकोकिलाच्छिन्नपुच्छादयः, दृष्टान्तो दण्डो, यथा दण्डस्य आदिमध्यममं च, एवं सर्वभाषा अपि त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याककारणः कृतः, तदा स परिवाद रुष्टो वृश्चिकान मुञ्चति, तदा प्रतिमल्लान् मयूरान् 4%4%95 दीप अनुक्रम [९५] %E75 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~338~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy