SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१] मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६८] (४३) प्रत सूत्रांक ||४६|| ISIकुसणस्स वत्थस्स, ते जाणंति-एस पच्छा पुणो दाहिति, पच्छा पाएसु पडितो, सयणं च भणति-पंदेह, साहू पडिलाभिया, अहो अहं धन्नो ! जं तुम्भे ममं व घरमागया, ताहे भणति-किह धरिसिया ? अम्हे, ताहे सोम भणति-पाणु तुम्भं सिद्धंतो पजंतवयवमेत्ततोऽवयवी, यदि सच्चमिणं तो का विहंसणा ? मिच्छमिहरा उ, तुम्भे मए ससिद्धतेण पडिलाभिया, जदि गवरि वद्धमाणसामिस्स तणएण सिद्धतेण तो पडिलामि, एत्थ संबुद्धा, इच्छामो अज्जो ! संमं पडिचोयणा, ताहे पच्छा सावरण पडिलाभिया, मिच्छादुकडं च णं कयं, एवं ते सवे संबोहिया आलोइयपडिकंता विहरंति ॥ यथा अव्यक्ता आषाढात्तथाऽऽहसियवियपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मि नलिणगुम्मे रायगिहे पुरि य बलभद्दे १६९/४ ___ व्याख्या-अक्षरार्थः सुगमः ॥ १६९ । भावार्थस्तु सम्प्रदायादवसेयः, स चायम् १ सूपस्य वस्त्रस्य, ते जानन्ति-एष पश्चात् पुनस्पति, पश्चात् पादयोः पतितः, स्वजनं च भणति-वन्दध्वं, साधवः प्रतिलम्भिताः, अहो अहं धन्यो ययूयं ममैव गृहमागताः, तथा भणन्ति-किं धर्षिता वयं , तदा स भणति-ननु युष्माकं सिद्धान्तः पर्यन्तावयवमात्रोऽवयवी, यदि सत्यमिदं तदा का विधर्षणा ?, मिध्यादुष्कृतमितरथा तु, यूयं मया खसिद्धान्तेन प्रविलम्भिताः, यदि नवरं वर्धमानखामिनः सत्केन सिद्धान्तेन तदा (युष्मान्) प्रतिलम्भवामि, अत्र संबुद्धाः, इच्छाम आर्य! सम्यक् प्रतिचोदना, तदा पश्चात् श्रावकेण प्रतिलम्भिताः, मिथ्यादुष्कृतं च कृतम्, एवं ते सर्वे संदोधिता आलोचितप्रतिक्रान्ता विहरन्ति । दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~320~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy