SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) उत्तराध्य बृहदृत्तिः ॥१५७॥ प्रत सूत्रांक ||४६|| भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एयमटुं णो सद्दहति, असहते सामिस्स अंतियातोशचतुरङ्गीया अवकमति, अवकमेत्ता बहूर्हि असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणेkध्ययनम् उप्पाएमाणे बहूई वासाई सामण्णपरियायं पाउणति, बहुहिं छहमादीहिं भावेति, भाविता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेति, छेदित्ता तस्स ठाणस्स अणालोइयपडिकतो कालमासे कालं किचा लंतए कप्पे तेरससागरोवमद्वितिकेमु देवेसु देवकिब्धिसेसु देवेसु देवताए उबवणे । एवं |जहा पण्णत्तीए, जाव अंतं काहिति । एयाए दिट्टीए बहुए जीवे रया तेण बहुरयत्ति भण्णति, अहवा बहुसु समयेसु । कजसिद्धिं पडुब रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्तात् तथाऽऽह १ भवति, ततः स जमालिः खामिन एवमाख्यायत्त एनमर्थ न अद्धत्ते, अश्रद्दधन स्वामिनोऽन्तिकात् अपक्राम्यति, अपम्प बहुभिरसद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशैवात्मानं च परं च तदुभयं च व्युदाहयन् व्युत्पादयन् पनि वर्षाणि भामण्यपर्यायं पाल-1 यति, बहुभिः षष्पाष्ठमादिभिर्भावयति, भावयित्वा अर्धमासिक्या संलेखनया आत्मानं क्षपयति, क्षपयित्वा विंशतं भक्तानि अनशनितया हाछेदयति, छित्त्वा तस्य स्थानस्य अनालोचिताप्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवेषु देवकि-1 [विकेषु देवेषु देवतयोत्पन्नः । एवं यथा प्रज्ञप्ती यावदन्त करिष्यति । एतस्यां दृष्टौ बहवो जीवा रतास्तेन बहुरत इति भण्यते, अथवा बहुपु समयेषु कार्यसिद्धिं प्रतीत्य रताः-सक्ता बहुरता इति । SAEXSASAKSCR दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~315~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy