________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-1,
नियुक्ति: [२८]
(४३)
प्रत सूत्रांक [-]
Mणाणावरणक्योषसमज तयं सर्व ॥१॥" प्रमीयते-परिच्छियतेऽनेनेति प्रमाणं, तच द्रव्यक्षेत्रकालभावभेदाचतुर्विध,
तत्रास्य क्षायोपशमिकभाषरूपत्वेन भावप्रमाणेऽवतारः, यत आह–“दवाइ चउम्भेयं पमीयए जेण तं पमाणति । इणमज्झयणं भावोत्ति भावमाणे समोयरइ ॥ १॥" भावप्रमाणं च गुणनयसकायाभेदतनिधा, तत्रास्य गुणप्रमाण
सङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु यद्यपि श्रुतकेवलिनोक्तम्-'अहिगारो तिहि उ ओसण ति, तथा 'पत्थि दणएहि विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज उ सोयारं गए णयविसारओ चूया ॥१॥ तथापि सम्प्रति
तथाविधनयविचारणाव्यवच्छेदतोऽनयतार एच, तथा च तेनैव भगवतोक्तम्-“मूढनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपहुत्ते समोयारो नत्थि पहुत्ते समोयारो॥ १ ॥” तथा-"जावंति अज्जवयरा अपहुत्तं कालियाणुओगस्स । तेणारेण पहुत्तं कालियसुयदिट्ठिवाए य ॥२॥" महामतिनाऽप्युक्तं-'मूढणयं तु न संपद णयप्पमाणेश्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् ॥ १॥ १ द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाणमिति । इदमध्ययनं भाव
इति भावमाने समवतरति ॥ १ ॥ २ अधिकारखिमिस्तु उत्सन्नमिति । ३ नास्ति नवैविहीनं सूत्रमर्थो वा जिनमते किश्चित् । आसाथ तु मोतारं नयान नयविशारदो घूयात् ॥ १॥ ४ मूढनविकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे (अनुयोगानां ) समवतारः || नास्ति पृथक्त्वे समवतारः ॥शा यावदार्यवा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् पृथक्त्वं कालिकथुते दृष्टिवादे च । ५ मूढनयं तु न | सम्प्रति नयप्रमाणेऽवतारस्तस्य.
दीप अनुक्रम
[-]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 30~