SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१३७] (४३) उत्तराध्य. बृहद्वृत्तिः प्रत सूत्रांक ॥१३७॥ ||४५|| विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको हुत्ति खलु तातकोऽन्यमिदानीं 'विमार्गय' अन्वेषय तातकमिति माग- परीपहाधिकार्थः ॥ १३६ ॥ पच्छा सा धिज्जाइणी भणइ ध्ययनम् नवमास कुच्छीइ धालिया, पासवणे पुलिसे य महिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए ॥ १३७॥ व्याख्या-नव मासान् कुक्षौ धारिता या, प्रश्रवणं पुरीषं च मर्दितं यस्या इति गम्यते, 'धूय'त्ति दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्ती 'हतः' चौरितोऽतो हेतोः, शरणकमशरणकम् , अपकारित्वान्मे जातमिति है। मागधिकार्थः ॥ १३७ ॥ अहंवा एगेण धिज्जाइएण तलायं खणावियं, तत्थेव पालीए देसे देउलमारामो कतो, तत्य तेण जन्नो पबत्तिओ, छगलका जत्थ मारिजंति । अन्नया कयाइ सो घिजाइतो मरिऊण छगलको चेवायाओ, सो य चित्तूण अप्पणिजेहिं प्रत्तेहिं तस्स चेव तलाए जन्ने मारिणिजति, सो य जाईस्सरो णिजमाणो अप्पणिज्जियाएर १ पश्चात् सा धिग्जातीया भणति-१२ अधवैकेन धिरजातीयेन तटाकं खानितं, तत्रैव पाल्यां देशे देचकुलमारामः (च) कृतः, तत्र तेन ॥१३७॥ यज्ञः प्रवर्तितः, अजा यत्र मार्यन्ते । अन्यदा कदाचित् स धिग्जातीयो मृत्वा छगलकश्चैवायातः, स च गृहीत्वाऽऽत्मीयैः पुत्रैः तस्यैव का टू तटाके यज्ञे मारयितुं नीवते, स च जातिस्मरी नीयमान आत्मीयया दीप अनुक्रम [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 276~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy