________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४५||
नियुक्ति: [१३२]
(४३)
प्रत सूत्रांक
||४५||
I. व्याख्या-यावदुषितं सुखमुषितं पादपे निरुपद्रवे, इदानीं मूलादुत्थिता वली ततो वृक्षादेव तत्त्वतो भयं, स| दाचोक्तनीत्या शरणमिति जातं शरणतो भयमिति श्लोकार्थः॥ १३२ ॥
तस्सवि तहेव गिणइ । एस वणस्सतिकातो गतो, इयाणि तसकाओ छटो, तहेव अक्खाणयं कहेइ-जहा Kाएकं नगरं परचक्केण रोहियं, तत्थ व बाहरियाए मायंगा, ते अम्भितरएहिं णीण्णिजंति, बाहिं परचकेण घेप्पति,
पग्छा केणवि अन्नण भषणति| अभितरया खुभिया, पिल्लंति (य) बाहिरा जणा। दिसं भयह मायंगा !, जा०॥ १३३ ॥
व्याख्या-'अभ्यन्तरकाः' नगरमध्यवर्तिनः 'क्षुभिताः' परचक्रात्रस्ताः 'प्रेरयन्ति' निष्काशयन्ति, मा भूदनादिक्षय एभ्यो वा भेदः, चशब्दो भिन्नक्रमः, ततो 'बाह्याश्च' परचक्रलोका उपद्रवन्ति, भवत इति गम्यते, नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः!, यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव भयमिति श्लोकार्थः ॥१३३ ॥ अथवा-एगव नयरे सयमेव राया चोरो पुरोहिओ भंडिति (डोत्ति), ततो दोषि विहरंति, पच्छा लोओ अन्नमन्नं भणति
१ तस्यापि तथैव गृह्णाति । एष वनस्पतिकायिको गतः, इदानीं त्रसकायः पष्ठः, तथैवाख्यानकं कथयति-यथैक नगरं परचक्रेण रुद्धं, तत्र च बाहिरिकायां मातकाः, तेऽभ्यन्तरैनिष्काश्यन्ते, बहिः परचक्रेण गृह्यन्ते, पश्चात्केनाप्यन्येन भण्यन्ते- २ एकत्र नगरे स्वयमेव राजा | चौरः पुरोहितो भण्डकः, ततो द्वावपि विहरतः, पचालोकोऽन्थोऽन्य भणति
दीप अनुक्रम [१४]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~273~