SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४५ || दीप अनुक्रम [४] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||४५ || अध्ययनं [२] वग्घस्स मए भीएणं, पावगो सरणं कओ । तेण दहं ममं अंगं, जा० ॥ १२८ ॥ व्याख्या- ' वग्घस्स' त्ति मुख्यत्ययात् 'व्याघ्रात् ' पुण्डरीकात् मया भीतेन 'पावकः' अभिः शरणीकृतः, तेनानंशरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः ॥ १२८ ॥ तस्संवि तहेब गिण्हइ । एस तेउक्काओ, इयाणिं वाउकाओ चउत्थो, तहेव अक्खाणयं कहेति-जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहिं गहितो, | अत्रेण भण्णति लंघणपवणसमत्थो पुढं होऊण संपई कीस ? । दंडयगहियग्गहत्थो वयंस! को नामओ वाही ? ॥ १२९ ॥ व्याख्या - लङ्घनम् - उत्प्लुत्य गमनं प्लवनं घावनं तत्समर्थः पूर्व भूत्वा साम्प्रतं 'कीस' त्ति कस्मात् 'दण्डयगहियग्गहत्थो' ति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य ! किंनामको व्याधिरिति गाथार्थः ॥ १२९ ॥ स प्राह जिट्टासाढेसु मासे, जो सुहो वाइ मारुओ । तेण मे भज्जए अंगं, जा० ॥ १३० ॥ Education intol निर्युक्ति: [ १२८] १ तस्वापि तथैव गृह्णाति । एष तेजस्कायः, इदानीं वायुकायश्चतुर्थः, तथैव आख्यानकं कथयति-यथैको युवा धननिचितशरीरः, स पश्चाद्वातेन गृहीतः अन्येन भण्यते For Fasten ~ 271~ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy