SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२६|| दीप अनुक्रम [ ७५ ] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||२६|| अध्ययनं [२], Education into भिक्खं हिंडतो सयणमारगोत्ति लोएणं अक्कोसिजर णाणापगारेहिं अक्कोसेहिं, सो सम्मं सहद, सहतस्स केवलणाणं समुप्पण्णं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोढव्यः ॥ कश्चिदाक्रोशमात्रेणातुध्यन्नधमाधमो वधमपि विदध्यादिति वधपरीषहमाह हओण संजले भिक्खू, मणंपिणो पउस्सए । तितिक्खं परमं णच्चा, भिक्खुधम्मंमि चिंतए ||२६|| (सूत्रम्) व्याख्या- 'हृतः' यष्ट्यादिभिः ताडितो 'न सवलेत् कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत्, भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो चिकृतं कुर्वीत, किन्तु 'तितिक्षा' क्षमां- 'धर्मस्य दया मूलं न चाक्षमावान् दद्यां समाधते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥ १ ॥' इत्यादिवचनतः 'परमा' धर्मसाधनं प्रति प्रकर्षवती 'ज्ञात्वा' अवगम्य 'भिक्षुधर्मे' यतिधर्मे, यद्वा भिक्षुधर्म क्षान्त्यादिकं वस्तुखरूपं वा चिन्तयेत्, यथा- क्षमामूल एवं मुनिधर्मः, अयं चास्मन्निमित्तं कम्र्मोपचिनोति, अस्मदोष एवायम्, अतो नेमं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेव प्रकारान्तरेणाह - समणं संजयं दंतं, हण्णिज्जा कोऽवि कत्थवि । नत्थि जीवस्स नासुत्ति, ण तं पेहे असा हुवं ॥२७॥ (सूत्रम् ) १ मिक्षां हिण्डमान: खजनमारक इति लोकेनाक्रोश्यते नानाप्रकारैराक्रोशः स सम्यक् सहते, समानस्य केवलज्ञानं समुत्पन्नम् | For Fans Only निर्युक्तिः [११०] ~ 229~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy