SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२५|| नियुक्ति: [१०८-१०९] (४३) उत्तराध्य. बृहद्वृत्तिः ॥११२॥ प्रत सूत्रांक ||२५|| जो सहइ हु गामदए अक्कोसपहारतजणाओ यत्ति इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् , प्रक्रमात्परुष- परीषहाभाषा एव, कथमित्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ इदानी || ध्ययनम् मुद्गरद्वारं व्याचिख्यासुः 'सुच्चा णन्ति सूत्रसूचितमुदाहरणमाहरायगिहि मालगारो अजुणओ तस्स भज्ज खंदसिरी।मुग्गरपाणी गोट्टी सुदंसणो वंदओणीइ ॥११॥ व्याख्या-राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्दश्रीः मुद्गरपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'निरेति'वन्दनार्थं निर्गच्छतीति गाथाक्षरार्थः ॥ ११ ॥ भावार्थस्तु सम्प्रदायादवगम्यः, स चायम् रायगिहे णयरे अजुणगो नाम मालागारो परिवसति, तस्स मज्जा खंदसिरी णामा, तस्स रायगिहस्स णयरस्स बहिया मोग्गरपाणी नाम जक्खे अजुणगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चेव जक्खो । अन्नया। खंदसिरी भत्तं तस्स भत्तारस्स णेउं गया, अग्गाई पुष्फाई घेर्नु घरं गच्छति, मोग्गरपाणिघरए य ट्ठियाए दुललि-* १ यः सहते प्रामकण्ठकान आक्रोशप्रहारान तर्जनाश्च । २ राजगृहे नगरे अर्जुनो नाम मालाकारः परिवसति, तस्य भार्या स्कन्दश्रीनांनी, तस्माद्राजगृहानगरादहिर्मुद्गरपाणिर्नाम यक्षः अर्जुनस्य कुलदेवता, तस्य मालाकारस्य आरामस्य पथि चैव यक्षः । अन्यदा स्कन्दश्रीः भक्त तस्मै भर्ने नेतुं गता, अनाणि पुष्पाणि गृहीत्वा गृहं गच्छति, गुगरपाणिगृहे च स्थितायां दुर्ललितायां 6 दीप अनुक्रम [७४] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 226~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy