SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१७|| नियुक्ति: [१००-१०५] (४३) प्रत सूत्रांक ||१७|| हाए, 'तं पेहंतओ सीहो उवसंतो, अन्नो सप्पगुहाए, सोऽवि दिट्ठीविसो उवसंतो, थूलभद्दो कोसाघरे, सा तुट्टा, परीसहपराजिओ आगोत्ति, भणइ-किं करेमि ?, उज्जाणघरे ठाणं देहि, दिन्नं, रति सच्चालङ्कारविभूसिया आगया, चाडुयं पकया, सो मंदरोपमो अकंपो, ताहे सम्भावेण पडिसुणेइ, धम्मो कहितो, साविगा जाया, भणति-जति रायसेणं अन्नेणं समं वसेजा, इयरहा बंभचारिणीवयं गिण्हति । ताहे सीहगुहाओ आगओ चत्तारि मासे उपवास है। काऊणं, आइरिएहिं ईसत्ति अम्भुट्टिओ, भणिओ य-सागयं दुकरकारगस्सत्ति, एवं सप्पईत्तोऽवि, थूलभद्दसामी तत्थेव गणियाघरे भिक्खं गिण्हइ, सोऽपि चउमासेसु पुषणेसु आगतो, आयरिया संभमेण उठ्ठिया, भणिओ य-सागय ते अइदुक्करदुक्करकारगस्सत्ति, ते भणंति दोण्णिवि-पेच्छह आयरिया रागं वहति अमचपुत्तोत्ति, वितियए वरिसारत्ते | १ तं प्रेक्षमाणः सिंह उपशान्त:, अन्यः सर्पविले, सोऽपि दृष्टिविष उपशान्त:, स्थूलभद्रः कोशागृहे, सा तुष्टा, परीधहपराजित आगत ४ इति, भणति-किं करोमि ?, उद्यानगृहे, स्थानं देहि, दत्त, रात्रौ सर्वालङ्कारविभूषिता आगता, चाटु प्रकृता, स मन्दरोपमोऽकम्प्रः, तदा सद्भावेन प्रतिशृणोति, धर्मः कथितः, आविका जाता, भणति-यदि राजवशेनान्येन समं वसेयम् , इतरथा ब्रह्मचारिणीत्रतं गृह्णाति । तदा सिंहगुहाया आगतश्चतुरो भासान् उपवासं कृत्वा, आचारीपदित्यभ्युत्थितः, भणितश्च-स्वागतं दुष्करकारकस्येति, एवं सर्पविलसत्कोऽपि, ४ स्थूलभद्रस्वामी तत्रैव गणिकागृहे भिक्षां गृह्णाति, सोऽपि चतुर्यु मासेषु पूर्णषु आगतः, आचार्याः संभ्रमेणोत्थिताः, भणितश्च-स्वागतं | तेऽतिदुष्करदुष्करकारकस्येति, तौ भणवो द्वावपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीये वर्षाराने दीप अनुक्रम [६६] RSS RSS मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~213~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy