SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१३|| नियुक्ति: [१३] (४३) प्रत सूत्रांक ||१३|| उत्तराध्य. उक्तं च-“पि वत्थं व पाय वा, कवल पायपुछणं । तंपि संजमलज्जट्टा, घरंति परिहरंति य ॥११॥" । अथ संस-1 परीपहाबृहद्भुत्तिः | तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति का?, न तायन्नास्ति, कृमिकण्डूपदाधुत्पातस्य तत्र प्रतिप्राणि ध्ययनम् प्रतीतत्वात् , अथास्ति परं यतनया न दोषः, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत् , तत्किमात्मनः परेषां ॥९४॥ वा?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कपायकारणमिति तदपि नोपादेयं स्यात् , अथ विवेकिनार न तदहतिहेतुः, "प्रथमं ज्ञानं ततो दये"ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत् , अथ चीवरख धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं, किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पाकर्ण-14 सनात् 'जिताचेलपरीपहो मुनि' रिति वचनतो वा?, न तावदायो विकल्पः, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचि-|| तत्सर्वदा वा ?, कदाचिचेको वा किमाह , कदाचिदस्माकमप्यस्याभिमतत्वात् , अथ सर्वदा, तन्न, 'सवेऽवि एगदू सेण निग्गया जिणवरा उ चउवीस' मिति वचनात् , अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषण एकेन निगेता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि खेच्छारचितपाठानां सुकरत्वात् , किं च-तीर्थकृतामचीवरत्वे | तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां, न हि यदेव तेषां धर्मोपकारि तदेवेतरेषामपि, अन्यथा यथा न | ॥९४ ॥ १ यदपि वस्त्रं वा पात्रं वा, कम्बलं पादप्रोञ्छनम् । तदपि संयमलजार्थ, धारयन्ति परिभुजन्ति च ॥१॥ २ सर्वेऽप्येकदूष्येण निर्गता जिनवरास्तु चतुर्विंशतिः। दीप अनुक्रम [६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~190~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy