________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१३||
नियुक्ति: [९३]
(४३)
प्रत
सूत्रांक
||१३||
जाति वा चेले विना वर्षादिनिमित्तमप्रावरणेन जीर्णादिवस्त्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च
अचेलए सयं होइ'त्ति तत्र खयम्-आत्मनैव न पराभियोगतः, 'सचेलः' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति, यद्येवं ततः किमित्याह-एतदि'त्यवस्थौचित्सेन सचेलत्वमचेलत्वं च धर्मो-यतिधर्मः तस्मै हितम्-उपकारकं धर्महितं 'ज्ञात्वा' अबबुद्धय, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षादिभिः, यथोक्तम्-"पंचहि ठाणेहिं पुरिमपच्छिमाणं अरहन्ताणं भगवंताणं अचेलए पसत्थे भवइ, तं जहा-अप्पा पडिलेहा१,।
वेसासिए रूबे २, तवे अणुमए ३, लाघवे पसत्थे४, विउले इंदियनिग्गहे ५"त्ति, सचेलत्वस्य तु धर्मोपकारित्वमन्याप्रचारम्भनिवारकत्वेन संयमफलत्वात् , 'ज्ञानी' नना एवं प्रायस्तियनारकाः तद्भवभयादेव च मया सन्त्यपि वासांस्यपा
स्यन्त इत्येवं बोधवानो परिदेवयेत् , किमुक्तं भवति ?-अचेलः सन् किमिदानीं शीतादिपीडितस्य मम शरणमिति न | दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥ इह च केचिन्मिथ्यात्वाकुलितचेतस इदमित्थं महार्थकर्मप्रवादपूर्वोद्धृतहै प्रस्तुताध्ययनाधीतमपि सचेलत्वं तथा-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीव|रधारणम् ॥ १ ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्ट, मौल्याद्धिस्रो न सिद्धयति ४. १ पञ्चभिः स्थानैः पूर्वपश्चिमयोरहतीभगवतोरचेलकर प्रशस्तं भवति, तद्यथा--अरूपा प्रत्युपेक्षा १ वैश्वासिकं रूपं २ तपोऽनुमतं ३
लाघवं प्रशस्त ४ विपुल इन्द्रियनिग्रहः ५
दीप अनुक्रम [६२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 187~