SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||७|| नियुक्ति: [११] (४३) प्रत सूत्रांक ||७|| रायगिहमि वयंसा सीसा चउरो उ भद्दबाहुस्स । वेभारगिरिगुहाए सीयपरिगया समाहिगया ॥९॥ हा व्याख्या-राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रबाहोभारगिरिगुहायां शीतपरिगताः समाधिगता इत्य क्षरार्थः ॥ ९१ ॥ भावार्थस्तु वृद्धविवरणादवसेयः, तवेदम्8. रायगिहे णयरे चत्तारि वयंसा वाणियगा सहवाहियया, ते भहवाहस्स अंतिए धर्म सोचा पवइया, ते सुर्य बहुं| अहि जित्ता अन्नया कयाइ एगल्लविहारपडिमं पडिवन्ना, ते समावत्तीए विहरता पुणोषि रायगिहं नयरं संपत्ता, हेमंतो य वदृति, ते य मिक्खं काउं तइयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरितेणं गंतवं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ, बिययस्स उजाणे, ततियस्स उजाणसमीवे, चउत्थस्स नगरभासे चेव, तत्थ जो गिरिगुहन्भासे तस्स निरागं सीयं सो सम्म सहतो खमंतो अ पढमजामे चेव कालगतो, एवं १ राजगृहे नगरे चत्वारो वयस्था वणिजः सहवृद्धाः, ते भद्रबाहोरन्तिके धर्म श्रुत्वा प्रत्रजिताः, ते भुतं बहधीय अन्यदा कदाचित ★ एकाकिविहारप्रतिमा प्रतिपन्नाः, ते समापत्त्या (भवितब्यतया ) विहरन्तः पुनरपि राजगृह नगरं संप्राप्ताः, हेमन्तच वर्तते, ते च मिक्षा कृत्वा तृतीयायां पौरुष्या प्रतिनिवृत्ताः, तेषां च वैभारगिरिमार्गेण गन्तव्यं, तत्र प्रथमस्य गिरिगुहाद्वारे चरमा पौरुष्यवगाढा, स तत्रैव । टू स्थितः, द्वितीयस्योद्याने, तृतीयस्योद्यानसमीपे, चतुर्थस्य नगराभ्यासे चैव, तत्र यो गिरिगुहाभ्यासे तस्य निरन्तरायं शीतं स सम्यक * सहमानः क्षममाणध प्रथमवाम एव कालमतः, एवं. दीप अनुक्रम [५६] - - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~179~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy