SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१|| नियुक्ति: [८६...] (४३) उत्तराध्य. प्रत 1८३॥ सूत्रांक ||१|| मज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं-सामान्येन मत्यादि तदभावोऽज्ञानं २०-२१, दर्शन-सम्यग्दर्शनं तदेव क्रियादिवा- परीपहा दिना विचित्रमतश्रवणेऽपि सम्यक् परिषयमाणं-निश्चलचित्ततया धार्यमाणं परीपहो दर्शनपरीपहः, यद्वा दर्शनशब्देन | ध्ययनम् बृहद्धृत्तिः दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीपहो दर्शनपरीषहः २२॥ इत्थं नामतः परीषहानभिधाय तानेय खरूपतोऽभिधित्सुः संवन्धार्थमाहपरीसहाणं पविभत्ती, कासवेण पवेइया। तं भे उदाहरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ (सूत्रम्) व्याख्या-परीपहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः' प्रकर्षण-खरूपसम्मोहाभावलक्षणेन विभागः-पृथक्ता काश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत् , 'प्रवेदिता' प्ररूपिता 'तामिति काश्यपप्ररूपितां परीपहनविभक्तिं भे' इति भवताम् ' 'उदाहरिष्यामि' प्रतिपादयिष्यामि' 'आनुपूा ' क्रमेण शृणुत 'मे' मम प्रक्रमाद्दाहरतः, शिष्यादरख्यापनार्थं च काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थः॥ १ ॥ इह चाशेपपरीपहाणां क्षुत्परीपह एव। दुःसह इत्यादितस्तमाह ॥८३॥ दिगिछापरियावेण, तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए, न पए न पयावए ॥२॥ (सूत्रम्) व्याख्या-दिगिन्छा-उक्तरूपा तया परितापः-सर्वाङ्गीणसन्तापो दिगिम्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ दीप अनुक्रम [५०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~168~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy