SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२] मूलं [१] / गाथा ||४८...|| नियुक्ति: [८६] (४३) प्रत सूत्रांक [१] उत्तराध्य-रणात राएण विजा मन्ता य सिझंति" अथवा-आउसंतेणं'ति भगवद्विशेषणम् , आयुष्मता भगवता, चीरजीविनेत्यर्थो, परीषहा मङ्गलवचनमेतत् , यद्वा-'आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादि- ध्ययनम् बृहद्वृत्तिः दर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, neभवं तीर्थनिकारतः ॥ १॥" एवं हि अनुन्मूलितनिःशेषरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति। यदिवा-'आवसंतेणं'ति मयेत्यस्य विशेषणं, तत आङिति-मुरुदर्शितमदिया बसता, अनेन तत्त्वतो गुरुमर्यादायतित्वरूपत्वाद्गुरुकुलबासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च-"णाणस्स होइ भागी थिरयरतो दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलबासं न मुंचंति ॥१॥"अथवा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुविधामणादिविनयकृत्यं न मोक्तव्यम् , उक्तं हि-"जहांहिअग्गी जलणं नमसे, णाणादुईमंतपयाहिसितं । एवाय-IM पारियं उबचिट्ठएजा, अणतणाणोषगतोऽपि संतो॥१॥"त्ति, यहा-'आउसंतेणं'ति प्राकृतत्वेन तिव्यत्ययादाजुपमाणेन-श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनयोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न १ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥१॥ २ यथाऽऽहिताग्निज्वलनं ४ नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १॥ दीप अनुक्रम [४९] ॥८ ॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 162~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy