SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [८२] (४३) 44 प्रत सूत्रांक ||४८|| |नषेधिक्यौ च 'युगपद्' एककालं 'न वर्त्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि-न शीतमुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नैपेधिक्यां वा चर्येत्यतो योगपद्यनामीषामेकत्रासम्भवान्नोत्कृष्टतोऽपि द्वाविंशतिरिति,आह-नैपेधिकीयत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधयाधादितस्त्वनिफादेरपि । तत्र सम्भवापेधिकी तु खाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ।। ८२ ।। कालद्वारमाहवासग्गसो अतिण्हं मुहुत्तमंतं च होइ उज्जुसुए । सदस्स एगसमयं परीसहो होइ नायवो ॥८३॥ व्याख्या-वासग्गसो यति आर्षत्वाद्वर्षाग्रतः, कोऽर्थः ?-वर्षलक्षणं कालपरिमाणमाश्रित्य, परीपहो भवति इति गम्यते, चः पूरणे, 'त्रयाणां' नैगमसङ्ग्रहव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परीपहमिच्छन्ति, तचैतावत्कालस्थितिकमपि सम्भवत्येवेति, 'मुत्तमंतं च' इति प्राकृतत्वादन्तर्मुहुः पुनर्भवति, प्रक्रमात्परीषहः, ऋजुसूत्रे ऋजुश्रुते वा-विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीषह इति वक्ति, सा चोपयोगा-12 त्मिका, उपयोगश्च 'अंतुमुहुत्ताउ परं जोगुवओगा न संतीति वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीपहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, स युक्तनीतितो वेदनोपयुक्तमात्मानमेव परीषदं मनुते, १ अन्तर्मुहर्चात्परतो योगोपयोगा न सन्ति । दीप अनुक्रम [४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 157~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy