SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्तिः) अध्ययनं [२], मूलं -1/गाथा ||४८...|| नियुक्ति: [७१] (४३) प्रत सूत्रांक ||४८|| "भमराइ पंचवण्णाई णिच्छिए जम्मि वा जणवयस्स । अत्थे विनिच्छओ जो विनिच्छियत्थुत्ति सो गेझो १॥ यहुयर| उत्ति व तं चिय गमेह संतेऽवि सेसए मुयइ । संववहारपरतया बवहारो लोगमिच्छंतो ॥२॥" ति, ततोऽयमाशयः- 'कालो सभाव नियई पुषकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासो होति सम्मत्तं ॥१॥ इत्या-1 गमवचनतः सर्वस्यानेककारणत्वेऽपि कर्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धेर्यत् कर्म कारयिष्यति तत्करिष्याम Pl इत्युक्तेश्च कर्मैव कारणमित्याह, तबाचेतनत्वेनाजीव एवेति । 'जीवदवं'तुशब्दस्सैवकारार्थत्वात् जीवद्रव्यमेव 'शेषाणाम् ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतानां पर्यायनयानां मतेन, हेतुरिति गम्यते, अयमर्थः-जीवद्रव्येण परीपह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषयमाणमेव परीषहमिच्छन्ति, परीषहणं चोपयोगात्मकम् , उपयोगस्य च जीवखामाच्यात् जीवद्रव्यमेव सन्निहितमव्यभिचारि च कारणं, तद्विपरीतं तु अजीवद्रव्य दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणसंहतिरूपस्य द्रव्यस्येष्टत्वात् , तदुक्तम्-“पर्यायनयोऽपि द्रव्यमिच्छति गुणसन्तानरूप"मिति गाथार्थः ।। ७१॥ सम्प्रति समवतारद्वारमाह L१ भ्रमयदीन पञ्चवर्णान निश्चिते (नच्छति) यस्मिन् वा जनपदस्य । अर्थे विनिश्चयो यो विनिश्चितार्थ इति स प्रायः ॥१॥ बहुत्तरक प्रति दिया तमेव गमयति संतोऽपि शेषान्मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ||२|| १ कालः सभाको नियतिः पूर्वकवं पुरुषकारण * मेकान्तात् । मिध्यावं त एव समासतो भवति सम्यक्त्वम् ॥ १॥ +%2555453 + दीप अनुक्रम [४८] JABERatinintimationa ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~151~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy