SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं -1/गाथा ||४८...|| नियुक्ति: [७०] (४३) प्रत सूत्रांक ||४८|| तिण्हपि णेगमणओ परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दणयाणं परीसहो संजए होइ ॥७॥ LI व्याख्या-'त्रयाणामपि' अविरतविरताविरतविरतानां न तु विरतस्यैव नैगमनयः 'परीषहः क्षुदादिरिति, ट्रमन्यत इति शेषः, त्रयाणामपि परीपहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामा कामनिर्जराहेतोः सम्भवाद् , अनेकगमत्वेन चास्य सर्वप्रकारसङ्घाहित्वात् , 'जाव उज्जुसुत्ताउ'त्ति सोपस्कारत्वादहवं यावजुसूत्रः, कोऽर्थः -सङ्ग्रहव्यवहारऋजुसूत्रा अपि त्राणामपि परीषहं मन्यन्ते, एकैकनयस शतभेददत्वेनैतझेदानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात् , 'त्रयाणां' त्रिसङ्घयानां, केषाम् :-शब्दप्रधाना नयाः शब्दनयाः, शाकपार्थिचादिवत् समासः, तेषां-शब्दसमभिरूढवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते | विरते भवति “मार्गाच्यवननिर्जरार्थ परिपोढव्याः परीपहा" (तत्त्वा० अ०९ सू०८) इति लक्षणोपेतनिरुपचरित परीषहशम्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः ॥ ७० ॥ द्रव्यद्वारमधिकृत्य नयमतमाह& पढमंमि अट्ट भंगा संगहि जीवो व अहव नोजीवो । ववहारे नोजीवो जीवदवं तु सेसाणं ॥७॥ व्याख्या-'प्रथमे प्रक्रमानैगमनये अष्टौ भङ्गाः,सहि "णेगेहि माणेहिं मिणइत्ती णेगमस्स नेरुत्ती” इतिलक्षणादने१ नैकर्मानमिनोतीति नैगमस्य निरुक्तिः (आ. नि.) दीप अनुक्रम [४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 149~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy