SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/गाथा ||४८|| नियुक्ति: [६४... (४३) प्रत सूत्रांक नन्तरभावी पृथिव्यादिकारणोऽङ्करः, क्रियाऽनन्तरभाविनी च मुक्तिरिति, अयं च पञ्चविधेऽपि विनये चारित्रतप-LI उपचारविनयानेवेच्छति, ज्ञानदर्शनविनयौ तु तत्कारणत्वाद् गुणभूतावेवेति । आह-एवं सति किं ज्ञानं तत्त्वमस्तु, 51 आहोखित् क्रिया ?, उच्यते, परस्परसव्यपेक्षमुभयमिदं मुक्तिकारणं, निरपेक्षं तुन कारणमिति तत्त्वम्, एतदर्थाभिधायिका चेयमेव गाथा 'सबेसिपि नयाणं' इत्यादि, इह च गुणशब्देन ज्ञानमुच्यते, 'बहुविधवक्तव्यताम्' उक्तरूपां नामादीनां कः कं साधुमिच्छतीसेवंरूपां वा, निशम्य-श्रुत्वा 'तत् सर्वनय विशुद्धं तत् सर्वनयसम्मत ५ यचरणगुणस्थितः साधुरिति, अयमभिप्रायः-यत्तावद् ज्ञानवादिनोक्तम्-यद् येन विना न भवति तत्तनिवन्धनमेव, ४ है यथा बीजाद्यविनाभावी तन्निवन्धन एवाकरः, ज्ञानाविनाभाविनी च मुक्तिरिति, अत्राविनाभावित्वमनैकान्तिको हैं हेतुः, तथाहि-यथाऽनेन ज्ञाननिवन्धनत्वं मुक्तेः साध्यते, तथा क्रियानिवन्धनत्वमपि, यथा हि ज्ञानं विना नास्ति मुक्तिरिति ज्ञानाविनाभाविनी एवं क्रियामपि विना नासौ भवतीति तदविनाभावित्वमपि समानमेवेति कथं 8 दानोभयनिवन्धनत्वसिद्धिः, तथा चाह-"णाणं सविसयनिययं ण णाणमिण कजनिष्फत्ती । मग्गण्णू दिटुंतो| PM होइ सचिट्ठो अचिट्ठो य ॥१॥ जाणतोऽवि य तरिउ काइयजोगं न जुजई जो उ । सो बुज्झइ सोएणं एवं नाणी का १ ज्ञान खविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥ १॥ जानन्नपि तरीतुं कायिकयोगं न युनक्ति वस्तु । स उहाते श्रोतसा एवं ज्ञानी चरणहीनः ॥ १ ॥ SACRACEBCACANORA NAGARIKARAKis ||४८|| दीप अनुक्रम [४८] A- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~142~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy