SearchBrowseAboutContactDonate
Page Preview
Page 1426
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-]/गाथा ||-|| नियुक्ति: [--, (४३) FCIRCRACC0 अस्ति विस्तारवानुव्या, गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीको टिकगणद्रुमः ॥१॥ तदुत्ववैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥२॥ तस्यामानच्छदनिचयसदृक्षावकर्णान्वयोत्थः, श्रीधारापद्रगच्चप्रसवभरलसद्धर्मकिचल्कपानात् । श्रीशान्त्याचार्यभृङ्गो यदिदमुदगिरबाडमधु श्रोत्रपेयं,तो भव्याः! त्रिदोषप्रशमकरमतो गृह्यतां लियतां च ३ ॥ श्रीरस्तु॥ OCCASSECRECE KICKA इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्यनसूत्रटीकायां जीवाजीवविभक्ति नामसमाप्त षट्त्रिंशत्तममध्ययनम् । समासानि चाशेषाण्युत्तराध्ययनानि ॥ इति श्रेष्ठि-देवचन्द्र लालभाई - जैनपुस्तकोद्वारे--ग्रन्थाः ४१. JAMER ainatorary.om ~1425~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy