SearchBrowseAboutContactDonate
Page Preview
Page 1416
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [--]/ गाथा ||२६०|| नियुक्ति: [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [२६०] बहु आगमविन्नाणा समाहिउप्पायगा य गुणगाही। एएण कारणेणं अरिहा आलोयणं सोउं ॥ २६०॥ बहुः-अङ्गोपाङ्गादिवहुभेदतया बर्थतया चा स चासावागमश्च-श्रुतं चह्वागमतस्मिन् विशिष्टज्ञानम्-अवगम एपामिति बहागमविज्ञानाः 'समाहि'त्ति समाधेः-उक्तरूपस्योत्पादका-जनकाः, किमुक्तं भवति ?-देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृतिभिरालोचनादातॄणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहि यत्ति गुणग्राहिणश्च उपबृंहणार्थं परेषां सम्यग्दर्शनादिगुणग्रहणशीलाः 'एएण कारणेण'न्ति 'एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बहागमविज्ञानत्वादिभिः 'कारण' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां 'श्रोतुम्' आकर्णयितुम् , एते बालोचनाश्रयणफलं परेषां विशु[द्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्यदिति सूत्रार्थः । इत्थमनशनस्थितेन यत्कृसं तत्सप्रसामुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातसायमिति ज्ञापनार्थमाह४ी कंदप्पकोईया तहसीलसहावहासविगहाहिं । विम्हावितो य परं कंदप्पं भावणं करइ ॥ २६१ ॥ धिमंताजोगं काउं भूईकम्मं च जे पउंजंति । सायरसइतिहेउ अभिओगं भावणं कुणइ ॥२६२॥ नाणस्स केवलीणं धम्मायरियस्स संघसाङ्गणं । माई अवन्नवाई किब्यिसियं भावणं कुणइ ॥२६३ ॥ अणुयद्धरोसपसरो तह य । NEX- दीप अनुक्रम [१७२५]] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1415~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy