SearchBrowseAboutContactDonate
Page Preview
Page 1399
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||१९३-२०१|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [१९३ इति नाम, द्वितीयस्य हयकर्णो १ गजकणों २ गोकर्णः ३ शकुलीकर्णः ४, तृतीयस्य आदर्शमुखो १ मेषमुखो २ उत्तराध्य. जीवाजीव हयमुखो ३ गजमुखः ४, चतुथैयाश्वमुखो १ हस्तिमुखः २सिंहमुखो ३ व्याप्रमुखः ४, पञ्चमस्याश्वकर्णः १ सिंह-II बृहद्वृत्तिः विभक्तिः कर्णः २ गजकर्णः ३ कणेप्रावरणः ४, षष्ठस्योल्कामुखो १ विद्युन्मुखो २ जिह्वामुखी ३ मेघमुखः ४, सप्तमस्य । ॥७००॥ घनदन्तो १ गूढदन्तः २ श्रेष्ठदन्तः ३ शुद्धदन्त ४ इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छ- ३६ रीरमानायभिधायि चेदं गाथायुगलम्-"अंतरदीवेसु णरा धणुसय अटूसिया सया मुइया । पालंति मिहुणभावं पलस्स असंखभागाऊ ।।१॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥" एतेऽपि शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूतन्यायतोऽष्टाविंशतिः सन्ति, पूर्वस्माचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसञ्जयविरोध इति भावनीयम् । संमूर्छिमानाम् 'एष एव' इत्यकर्मभूमादिगर्भजानां य उक्तः 'भेदः' नानात्वं भवत्याख्यातः, ते हि तेषामेव वान्तपित्तादिषु संभवन्ति, तथा चागम:| "गम्भवकंतियमणुस्साणं चेव उचारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा तेसु वा पित्तेसु वा पूएसु वा १ अन्तरद्वीपेषु नरा धनुःशताष्टोच्छूिताः सदा मुदिताः । पालयन्ति मिथुनभावं पल्यस्यासंख्यभागायुषः ॥ १ ॥ चतुःषष्टिः पृष्ठकरण्ड- A७००॥ 8/कानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन एकोनाशीतिदिनानि पालनम् ॥ २॥२ गर्भव्युत्क्रान्तिकमनुष्याणामेव उचारेषु वा प्रभवणेषु ६चा श्लेष्मसु वा सिवाणषु वा वान्तेषु वा पितेषु वा पूयेषु वा ASNACHAR २०१] 4 % दीप अनुक्रम [१६५८-१६६६] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1398~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy