SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||१५५-१६८|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत उत्तराध्य. बृहद्वृत्तिः ॥१९॥ जीवाजीव विभक्ति सूत्रांक ३६ [१५५१६८] सप्तव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थी, जघन्येन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूत्कृष्टेन व्याख्याता पञ्चम्यां, जघन्येन दश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टेन व्याख्याता पष्ठयां, जघन्येन सप्तदश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन व्याख्याता सप्तम्यां नरकधियां, जघन्येन द्वाविंशतिः सागरोपमाणि ॥ आयुःस्थितिरुवा, कायस्थितिमाह-'या चेति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवेति भिन्नक्रमः |'चः पुनरर्थः, ततो यैव च पुराऽऽयुःस्थिति रयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेत् , इत्थं चैतत् , तत उत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उदृत्य गर्भजपर्याप्सकसयेयवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-"णरगाओ उबट्टा गम्भे पजत्तसंखजीवीसु । णियमेण होइ वासो" इत्यादि। अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत् , नवरमन्तर्मुहूर्त जघन्यमन्तरं, यदाऽन्यतरनरकादुदृत्य कश्चिजीवो गर्भजपर्याप्सकमत्स्यादिपूत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहूर्त्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः॥ इत्थं नैरयिकानभिधाय तिरश्च आह पंचिंदियतिरिक्खा उ, दुविहा ते वियाहिया । समुच्छिमतिरिक्खा ज, गन्भवतिया तहा ॥१९॥ १ नरकाद्वृत्तानां गर्भजेषु पर्याप्तसंख्यजीविषु नियमान् भवति धासः । दीप अनुक्रम [१६२०-१६३३] ॥६९७॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1392~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy