SearchBrowseAboutContactDonate
Page Preview
Page 1378
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||७|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्राक [७७] किमित्येवंविधाः-यतोऽविद्यमानं नानात्वं-नानाभावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रे'ति तेषु सूक्ष्मबादरपृथिवीजीचेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह सुहमा य सब्बलोगंमि, लोगदेसे य बायरा । सूक्ष्माः 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात् , लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'च' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह एसो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ ७८ ॥ प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडच साईया, सपजवसियावि य ॥७९॥ बाधीसस|हस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहनिया ॥८॥असंखकालमुकोसा, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुचओ॥ ८१॥ अणंतकालमुकोसं, अंतोमुहुत्तं जहन्नयं विजदंमि सए काए, पुढविजीवाण अंतरं ।। ८२॥ | 'सन्तति' प्रवाई प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' भवदस्थितिरूपां 'प्रतीस' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा दीप अनुक्रम [१५४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1377~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy