SearchBrowseAboutContactDonate
Page Preview
Page 1367
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||५७-५९|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत बृहद्वृत्तिः सूत्रांक [५७ -५९] उत्तराध्यासमये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आह च भगवान् वाचक:-"द्रव्यस्य कर्मणो यदुत्पत्त्यारम्भवीतयःजीवाजीच समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः॥१॥" इति सूत्रद्वयार्थः ॥ लोकाग्रे गत्वा सिझन्तीत्युक्तं, लोकाग्रं चेषत्प्रा विभक्ति म्भाराया उपरीति यावति प्रदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाह॥६८४॥ वारसहिं जोयणेहि, सब्वट्ठस्सुवरि भवे । ईसीपभारनामा ख, पुढवी छत्तसंठिया ॥१७॥ पणयाल सयसहस्सा,जोअणाणं तु आयया । तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ॥५८॥ अट्ठजोयणघाहल्ला, सा मझमि चियाहिया । परिहायंती चरिमंते, मच्छीपत्ताउ तणुययरी॥ ५९॥ [ अज्जुणसुवन्नगमई, सा पुढची निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ] संखंककुंदसंकासा, पंडुरा निम्मला सुभा ॥ द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सार्थनाम्नो विमानस्य 'उपरि' ऊर्ध्वं भवेत् स्यात् ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, अनो बहुव्रीहे' (पा०४-१-१२) रिति निषेधानान्तत्वेऽपि डाप् न भवति, ६ ईषदादिनामोपलक्षणं चैतत्, अनेकनामधेयाभिधेयत्वात्तस्याः, उक्तं हि-"ईसीति वा ईसीपम्भारा इ वा तणुइ वा तणुतणुतीति वा सिद्धीति वा सिद्धालएति वा मुत्ती ति वा मुत्तालएति वा लोयग्गेइ वा लोयग्गथूमियाह वा लोयप दीप अनुक्रम [१५२१-१५२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1366~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy