SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४|| नियुक्ति: [६४...] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||४७|| उत्तराध्य. स्तन्मनोरुचि-खप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ?-कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुला-ट्र अध्ययनम् है कादिलब्धिसम्पत्त्या, पठन्ति च-'मणोरुई चिट्ठइ कम्मसंपर्य' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं-शुभप्रकृतिरूपाम् , अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मणिच्छियं संपयमुत्तमं गय'त्ति इह च ॥६६॥[सम्पदन्यथाख्यातचारित्रसम्पदं, अन्यत् सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचारीति-समाचरणं, यद्वा-तपश्च &सामाचारी च-यक्षतो वक्ष्यमाणखरूपा समाधिश्च-चेतसः खास्थ्यं तैः संवृतः-निरुद्धाश्रवः तपःसामाचारीसमा-| धिसंवृतः, यद्वा-तपःसामाचारीसमाधिभिः संवृतं-संवरणं यस्य स तथाविधः, महती युतिः-तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याह-'पञ्च प्रतानि' प्राणातिपातविरमणादीनि, 'पालयित्वा'निर|तिचारं संस्पृश्येति सूत्रार्थः॥४७॥ पुनरस्वैहिकमामुष्मिकं च फलं विशेषेणाह स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं । सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए ॥४८॥ तिबेमि॥ R॥६६॥ व्याख्या-'स' तार विनीतविनयः, देवैः-वैमानिकज्योतिष्कैः गन्धश्च-गन्धर्वनिकायोपलक्षितैय॑न्तरभुवनपतिभिः मनुष्यैश्च-महाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'स्वक्त्वा' अपहाय 'देहं' शरीरं दीप अनुक्रम [४७] JAMERatinintimational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~135~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy