SearchBrowseAboutContactDonate
Page Preview
Page 1338
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||२१...|| नियुक्ति: [१४९-५५६], भाष्यं [१-१५] (४३) प्रत सूत्रांक [२-२१] kic--45 उवणत्ति व होति एगट्ठा ॥१३॥ सो तिह ओहे णामे सोत्तालावे य होइ बोद्धव्यो । तत्योहो अविसेसो अज्झयणस्सपि य सो चउहा ॥ १४ ॥ वण्णेउ जहा विहिणा तयणंतरमित्थ णामणिप्फण्णो। तत्थ य नामं अस्स उ जीवा-2 जीवाण य विभत्ती ॥ १५॥” अत्र च जीवाजीवविभक्तिरिति पदत्रयं वर्त्तत इत्येतन्निक्षेपायाह नियुक्तिकृत्|निक्खेवो जीवंमि अ चउबिहो दुविह होइ नायवो। ॥५४९ ॥ जाणगभवियसरीरे तबइरित्ते अ जीववं तु । भावमि दसविहो खलु परिणामो जीवदव्वस्स ॥५५०॥ निक्लेवो अ(5)जीवंमि चउविहो दुविह होइ नायबो। जाणगभवियसरीरे तबइरित्ते अजीवदत्वं तु । भावंमि दसविहो खलु परिणामो अ(s)जीवदवस्स ५५२/3/ निक्खेवा विभत्तीए चउबिहो दुविह होइ दवमि। ॥५५३ ॥ जाणगभवियसरीरा तत्वइरित्ता य से भवे दुविहा । जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा ५५४ १ स्थापनेति च भवन्त्येकार्थाः ॥ १३ ॥ स विधा ओषः नाम सूत्रालापकश्च भवति बोद्धन्यः । तत्रौघोऽविशेषः अध्ययनस्यापि च स चतुर्धा ॥ १४ ॥ वर्णयित्वा यथाविधि तदनन्तरमत्र नामनिष्पन्नः । तत्र च नामास्य तु जीवाजीवानां च विभक्तिः ॥ १५॥ दीप अनुक्रम [१४४५ -१४६४] Swajanioraryorg मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1337~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy