________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/गाथा ||४४||
नियुक्ति: [६४...]
(४३)
प्रत
सूत्रांक
||४४||
हवलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहते, कुतस्तनिपतनम् ?, एवमयमप्यचोदित एवं प्रतिप्रस्तावं गुरुकृत्येषु प्रव
तत इति कुतः प्रेरितत्वमस्य ?, 'निलं' सदा, न कदाचिदेव, खयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि सादिति | कदाशङ्कापनोदायाह-क्षिप्रम्' इति शीघं भवति 'सुचोयए' ति शोभने प्रेरयितरि, गुराविति गम्यते, सोप|स्कारत्वाच क्षिप्रमेव प्रेरके सति कृत्येषु वर्तते, नानुशयतो विलम्बितमेव, पठ्यते च-वित्ते अचोइए खिप्पं, पसन्ने थाम करें' इति, अत्र च 'प्रसन्नः' प्रसत्तिमान् , नाहमाज्ञापित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते,R क्षिप्रमेय च तत्कुरुते, 'थामवंति स्थाम-बलं तद्वान् , किमुक्तं भवति ?-सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनेन कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमविहितं वा विदध्यात् तद्वयवच्छेदायाह-'यथोपदिष्टम्' उपदिष्टानतिक्रमण, 'सुकृतं' सुष्टु परिपूर्ण कृतं यथा भवत्येवं कृत्यानि 'करोति' निर्वर्तयति, सदा सता वा शोभनेन प्रकारणेति सूत्रार्थः॥४४ ॥ सम्प्रत्युपसंहर्तुमाह- . णच्चा णमइ मेहावी, लोए कित्ती य जायइ। किच्चाणं सरणं होई, भूयाणं जगई जहा ॥४५॥ (सूत्रम्)
व्याख्या-'ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं प्रति प्रवीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान् मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्तिः-सुलब्धमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:-'एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेर्यशश्चेति समुचि-II
दीप अनुक्रम
[४४]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 132~