SearchBrowseAboutContactDonate
Page Preview
Page 1267
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||१००|| नियुक्ति : [५२६...] (४३) प्रमादस्था ना०३२ प्रत सूत्रांक [१००] उत्तराध्य. भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्रायः, खमकामदशादिपु हिमनस एव केवलस्य व्यापार इति, कामगुणेषु' मनोज्ञरूपादिषु 'गृद्धः आसक्तः 'करेणुमग्गावहिए वणागे' इति इवार्थस्य चस्य भिन्नक्रमत्वात् करेण्वाबृहद्वृत्तिः करिण्या मार्गेण-निजपधेनापहृतः-आकृष्टः करेणुमार्गापहृतः 'नाग इव' हस्तीव, स हि मदान्धोऽप्यदूरवर्तिनीकरे॥६३४॥ णुमुपदर्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते सङ्घामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह-एवं चक्षुरादीन्द्रिययशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभिधानम् ?, उच्यते, एवमेतत् , मनःप्राधान्यविवक्षया वेतन्नेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोषः, इह चानानुपूर्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थ है सझेपत उपसंहारव्याजेनाह एविंदियत्वा य मणस्स अस्था, दुक्खस्स हे मणुयस्स रागिणो। ते चेव थेबंपि कयाइ दुक्खं, न बीयरागरस करिति किंचि ॥१०॥ 'एवम्' उक्तन्यायेन 'इन्द्रियार्थाः' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च-उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हे'त्ति हेतयो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च, विपर्यये गुणमाह'ते चेय' इन्द्रियमनोऽर्थाः 'स्तोकमपि' खल्पमपि कदाचिद् दुःखं 'न' नैव वीतरागस्य उपलक्षणत्वाहीतद्वेषस्य दीप अनुक्रम [१३४६] |॥६३४॥ JABERatinintimational wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1266~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy