SearchBrowseAboutContactDonate
Page Preview
Page 1263
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||२२-९९|| नियुक्ति : [५२६...] (४३) प्रमाद प्रत बृहद्वृत्तिः सूत्रांक [२२ -९९]] उत्तराध्य. पसक्तः 'नोपैति' नोपगच्छति 'तुष्टिं परितोष सन्तोषमितियावत् , तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखीहै यदि ममेदमिदं च रूपबद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान् , स किं कुरुत इत्याह-परस्य अन्यस्य सम्बन्धि ना०३२ रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः,यद्वा परेषां स्वं परखं प्रक्रमाद् यद्यवस्तु तस्मिन् लोभो-गाध्ये ॥६३२॥ तेनाविलः परखलोभाबिलः 'आदत्ते' गृह्णाति 'अदत्तम्' अनिसृष्टं परकीयमेव रूपयद स्त्विति गम्यते,अनेन रागस्याति-18|| दुष्टतां ख्यापयितुं परिग्रहाद्दोषदर्शनेऽपि विशेषतस्तत्रासक्तिर्दोषान्तरारम्भणं चाभि हितं ॥ तक्किमस्यैतावानेव दोष उतान्योऽपि.१ इत्याशङ्कयोक्तदोषानुवादेन दोवान्तरमप्याह-'तृष्णाभिभूतस्य' लोभाभिभूतस्य तत एवादत्तं हरति-II गृह्णातीत्येवंशीलोऽदत्तहारी तस्य,तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिन्निति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च तत्रासन्तुष्टस्य मायाप्रधान मोसंति-भूषाऽलीकभाषणं मायामृषा 'वर्द्धते' वृद्धि याति, कुतः पुनरिदमित्यमित्याह-'लोभदोषात्' लोभापराधात्, लुब्धो हि परखमादत्ते आदाय च तद्गोपनपरो मायामृषा वक्ति, तदनेन लोभ एव सर्वाश्रवाणामपि मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्र लोभाभिधानं रागेऽपि लोभांशस्यैवाहतिदुष्टतावेदनार्थे, तत्रापि को दोषः ? इत्याह-'तत्रापि' मृषाभाषणेऽपि 'दुःखात्' असातात् 'न विमुच्यते' | M६३२॥ न विमुक्तिमामोति सः, किन्तु ?, दुःखभाजनमेव भवतीति भावार्थः॥ दुःखाविमुक्किमेव भावयति-'मोसस्सत्ति मृषा, कोऽर्थः।-अनृतभाषणस्य पश्चाच्च पुरस्ताच 'प्रयोगकाले च तद्भाषणप्रस्तावे च दुःखी सन् तत्र पश्चादिदमिदं च न मया दीप अनुक्रम [१२६८-१३४५]] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1262~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy