SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||१०-२०|| नियुक्ति: [५२६...] (४३) उत्तराध्य. बृहद्वृत्तिः ॥६२७॥ -54-550% प्रत - -२० -* हार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ॥ नन्येवं स्त्रीसङ्गातिकमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गातिक्र-प्रमादस्थामणार्थमपि किंन कश्चनोपाय उपदिश्यते ? इत्याह,-यदिवा स्त्रीसाइतिक्रमे गुणमाह-एतांथ 'सहान्' सम्बन्धान ना प्रक्रमात्स्त्रीविषयान् 'समतिक्रम्य' उलय 'सुखोत्तराश्चैष' अकृच्छ्रोल्लट्याश्चैव भवन्ति 'शेषाः' द्रव्यादिसाः, सर्वसकानां रागरूपत्वे समानेऽपि खीसङ्गानामेवैतेषु प्रधानत्वादिति भावः, दृष्टान्तमाह-यथा 'महासागरं' खयम्भूरमण| मुत्तीर्य 'नदी' सरित् 'भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमो वीर्यातिशययोगत इति भावः, 'अवि गंगासमाने ति गङ्गा किल ||४| महानदी तत्समानाऽपि-तत्सदृशाऽपि, आस्तामितरा क्षुद्रनदीत्यपिशब्दार्थः ॥ यदुक्तं "विवित्तसेज्जासणजत्तियाण"मित्यत्र विविक्तावसथमर्थतो व्याख्याय “ओमासणाणं दमिइंदियाण" मित्यत्रावमाशनत्वमनन्तरमेव प्रकामभोजन-2 | निषेधेन समर्थितं, दमितेन्द्रियत्वं तृत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य "न रागसत्त परिसइ चित्त"मित्यत्र किमिति रागप-|| राजयं प्रत्येवमुपदिश्यते ? इत्याशय रागस्य दुःखहेतुत्वं दर्शयितुमाह-कामाः-विषयास्तेष्वनुगृद्धिः-सततामिकाङ्का अनुभावानुवन्ध इत्यादिष्यनोः सातत्येऽपि दर्शनात् तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवं 'खु'त्ति खुशब्दस्वावधार|णार्थत्वात्कामानुगृद्धिप्रभवमेव, किं तत् ?-'दुःखम्' असातं सर्वस्य लोकस्य-प्राणिगणस्य, कदाचिद्देवानां विशिष्टानुमा-12॥२७॥ | ववत्तयैवं न पादत आह-'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद् दुःखमित्याह-यत्'कायिक' रोगादि 'मानसिकं | च' इष्टवियोगादिजन्यं 'किश्चित्' सल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आह-तस्य द्विविधखापि दुःख-14 % % दीप अनुक्रम [१२५६-१२६६] % % मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1252~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy