SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/गाथा ||२-२०|| नियुक्ति: [५१८...] (४३) * प्रत सूत्रांक % [२-२०] "एगिदिय सहमियरा सनियरा पणिदिया सबितिचउ । पजत्तापजत्तगभेएणं चोहसग्गामा ॥१॥" धर्मेण । सचरन्ति धार्मिका येन तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाच परमाधार्मिका:-18 अत्यन्तसंक्लिष्टचेतसोऽम्बादयस्तेषु, ते च पञ्चदश, यत उक्तम्-"अंबे १ अंबरिसी २ चेव, सामे ३ सबलेत्ति ४ आ-1 दावरे । रुद्दो ५ बरुद ६ काले य ७, महाकालेत्ति आवरे ८॥१॥ असिपत्ते ९ घण १० कूमे ११. चालू १२ वेय-15 रणी इय १३।खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ॥२॥" तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः। गीयते-शच्यते खपरसमयखरूपमस्यामिति गाथा-सूत्रकृताङ्गस्य षोडशमध्ययनम् , उक्तं हि-"गाहासोलसमं होइ अज्झयणं" ततश्च गायाध्ययनं पोडशं येषु तानि गाथाषोडशकानि शेषाद्विभाषेति (पा.५-४-१५४) कप,सुव्यत्ययात्तेषु समयादिषु सूत्रकृताध्ययनेषु, उक्तश्च-"समओ १ वेलालीयं २ उबसम्गपरिण ३ थीपरिषणा य ।। ४। णिरयविभत्ती ५ वीरथओ य ६ कसीलाण परिभासा ७॥१॥ वीरिय ८ धम्म ९ समाही १० मग्ग ११ समो-IA सरण १२ अहतह १३ गंथो १४ । यमदीयं १५ तह गाहा १६ सोलसमं होइ अज्झयणं ॥२॥” तथा संयमनं सं १ एकेन्द्रियाः सूक्ष्मा इतरे च संझिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः । पर्याप्तापर्याप्तकभेदेन चतुर्दश प्रामाः ॥१॥२ अम्बोऽम्बर्षिश्चैव श्यामः शवल इत्यपर। रुद्र उपरुद्रः कालच महाकाल इति चापरः ॥ २॥ असिपत्रो धनुः कुम्भा वालुक: वैतरणिरिति ।। खरखरो महाघोषः एते पञ्चदशाख्याताः ॥ ३ ॥ - %A दीप अनुक्रम [१२२७-१२४५] % मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1225~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy