SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||२-३|| नियुक्ति: [५१३...] (४३) प्रत सूत्रांक [२-३] उत्तराध्य. सूत्रद्वयं प्रायः प्रतीतार्थमेव, नवरं विरत इति प्राणवधादिभिःप्रत्येकमभिसम्बध्यते,तथा भवत्यनाश्रव इति-अविद्य- तपोमार्ग मानकर्मोपादानहेतुः। द्वितीयसूत्रेऽप्यनाश्रवः-समित्यादिविपर्ययाणा कर्मोपादानहेतुत्वेनाश्रयरूपत्वात्तेषां चावि-18 बृद्धृत्तिः गत्य०३० |द्यमानत्वादिति सूत्रद्वयार्थः ॥ एवंविधश्च यारशं कर्म यथा च क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरण॥५९९॥ पूर्वकं दृष्टान्तद्वारेण तदाह | एएसिं तु विवज्जासे, रागहोससमज्जियं । खवेइ तं जहा भिक्खू, तं मे एगमणा सुण ॥४॥ जहा महातला. गस्स, संनिरुद्ध जलागमे । उम्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पाचकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा निजरिजई ॥६॥ | 'एतेषां तु' प्राणिवधविरत्यादीनामनाश्रबहेतूनां 'विवज्जासे'त्ति विपर्यासे प्राणिवधादावसमितवादी च रागद्वेषाभ्यां समर्जितम्-उपार्जितं रागद्वेषसमर्जितं कर्मेति गम्यते तद्यथा क्षपयति तन्मे कथयत इति शेषः, एकम्एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासावेकमनाः पण्विति शिष्याभिमुखीकरणम् ॥ 'संनिरुद्धे पाल्यादिना निषिद्धे 'जलागमे' जलप्रवेशे 'उस्सिंचणाए'त्ति सूत्रत्वाद् 'उत्सेचनेन' अरघट्टघटीनिवहादिभिरुदश्चनेन 'तव-IP होणाए'त्ति प्राग्वत् 'तपनेन' रविकरनिकरसन्तापरूपेण 'क्रमेण' परिपाट्या 'शोषणा' जलाभावरूपा भवेत् ॥ 'पाप-12 कर्मनिराश्रये' पापकर्मणामाश्रवाभावे 'भवकोटीसश्चितम्' इत्यत्र कोटीग्रहणमतिबहुत्वोपलक्षणं, कोटीनियमास EXCELECTRXAMS दीप अनुक्रम [११९०-११९१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1196~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy