SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||२५|| नियुक्ति: [६४...] (४३) प्रत सूत्रांक ||२३|| एष वन्ध्यामुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, 8 वचन मिति सर्वत्र शेषः, अतिसक्लेशोत्पादकत्वात् तस्या , अत्राह च-"तहेवे काणं काणत्ति, पंडगं पंडगत्ति वा हवाहियं वावि रोगित्ति, तेणं चोरोसि नो वए ॥१॥ एएणऽपणेण अटेणं, परो जेणुवहम्मई । आयारभावदोसण्णू , पण तं भासेज पण्णवं ॥२॥" 'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थ वा परप्रयोजनम् 'उभयस्स'त्ति आत्मनः परस्य च, प्रयोजनमिति गम्यते 'अंतरेण वत्ति विना वा प्रयोजनमित्यपस्कारः, भाषादोष परिहरेदित्यनेनैव गते पृष्टविष-| यत्वादस्यापौनरुक्त्यं, यद्वा भाषादोपो जकारमकारादिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गुप्त्यमिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ २५ ॥ इत्थं खगतदोषपरिहारमभिधायोपाधिकृतदोपपरिहारमाहसमरेसु अगारेसुं, गिहसंधिसु अमहापहेसु । एगो एगित्थीए सद्धिं, नेव चिट्टेन संलवे ॥२६॥ (सूत्रम्) | व्याख्या-'समरेषु' खरकुटीपु, तथा च पूर्णिकृत्-'समैरं नाम जत्थ हेला लोयारा कम्मं करेंति' उपलक्षण वादस्यान्येप्यपि नीचास्पदेषु 'अगारेषु' गृहेषु 'गृहसन्धिषु च गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादी, |किमित्याह-'एकः' असहायः एका-असहाया सा चासौ स्त्री च एकरी तया 'साई' सह 'नैव तिष्ठेत् ' अर्सल १ तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधिमन्तं वाऽपि रोगी इति, सेनं चौर इति नो वदेत ॥शा एतेनान्येनार्थेन, पये दायेनोपहन्यते । आधारभावदोषज्ञो, न तद्भाषेत प्रज्ञावान् ॥ २ ॥२ समरं नाम थत्रावस्तात् लोहकाराः फर्म कुर्वन्ति । दीप अनुक्रम [२३] - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~116~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy