SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति: [५०९...] (४३) प्रत सूत्रांक [१R -७३] उत्तराध्य. मेव वन्धसम्भयात्, उक्तं हि-"सिय तिभागे सिय तिभागतिभागे" इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षि-18 सम्यक्त्व तत्वात्तद्वतच कस्यचिन्मुक्तिप्रास्तद्वन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं शारीरादिदुःखहेतुं कर्म वृहद्वृत्तिः पराक्रमा. चशब्दादन्याश्चाशुभप्रकृतीः 'नो' नैव भूयोभूयः 'उपचिनोति' वनाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्त॥५८५ संयतगुणस्थानवर्त्तितायां तद्वन्धस्यापि सम्भवात् , अन्ये वेवं पठन्ति-सायावेयणिजं च णं कम्मं भुजो भुज्जो उव- २९ । है चिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम् , 'अनादिकम् आदेरसम्भवात् , 'च' समुच्चयार्थों योक्ष्यते 'अणवयग्ग'न्ति अनवदत्-अनपगच्छत् 'अगं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्न सोऽयमनव|दनोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत् , अत एव 'दीहमद्धं ति मकारोऽलाक्षणिकः दीर्घाद्ध' दीर्घकालं दी? |वाऽध्या-तत्परिभ्रमणहेतुः कर्मरूपो मार्गों यस्मिंस्तत्तथा,चत्वारः-चतुर्गतिलक्षणा अन्ताः-अवयवा यमिंस्तचतुरन्तं संसारकान्तारं क्षिप्रमेव-शीघ्रमेव 'बीतीवयति'त्ति 'व्यतिब्रजति' विशेषेणातिकामति, किमुक्तं भवति ?-मुक्तिमवाप्नोति । २२ । एवमभ्यस्तश्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठादन्तरतच प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च-"पावयणी धम्मकहीवादी मित्तिओ तबस्सी य। विजा सिद्धो|४|०५८५॥ य कवी अटेव पभावगा भणिया ॥१॥" 'आगमिसस्समद्दत्ताए'ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि १ स्वाभिमागे स्यात्रिभागत्रिभागे २ प्रावधनी धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविरदैव प्रभावका भणिताः ॥११॥ दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1168~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy