SearchBrowseAboutContactDonate
Page Preview
Page 1166
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [R -७३] दीप अनुक्रम [१११४ -११८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--|| Education intimation अध्ययनं [२९], न्तरं क्षमितव्यमिदं मयेत्यादिरूपा तथा 'पल्हाएणंतभावं जणयइति प्रह्लादेन - आत्मनो मनःप्रसत्त्यात्मकेनान्तर्भा (भा) वं- विनाशं प्रक्रमादनुशयस्य तजनितचित्तसंक्लेशस्य च 'जनयति' उत्पादयति प्रहादेनान्तर्भावमुपगतश्च, पठन्ति च - 'पल्हायणभावं जणयति, परहायणभावमुयगए यत्ति, इह च प्रह्लादनभावः - चित्तप्रसत्तिरूपोऽभिप्रायः सर्वे च ते प्राणाचेह द्वित्रिचतुरिन्द्रिया भूताच —तरवो जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च – शेषजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि - "प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥ १ ॥" तेषु 'मिश्रीभावं परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः 'भावविशुद्धि' रागद्वेषविगमरूपां कृत्वा 'निर्भयः' इहलोकादिभयविकलो भवति, अशेषभयहेत्वभावादिति भावः १७ । एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह-स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयति, यत आह - "कम्ममसंखेजभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मिवि जोए सज्झायंमि य | विसेसेणं ॥ १॥" १८ । अत्र च प्रथमं वाचनैव विधेयेति तामाह-यक्ति शिष्यस्तं प्रति गुराः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भिन्नक्रमत्वादनाशातनायां च वर्त्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत् न तु तत्करण इति, पठन्ति च- 'अणुसज्जणाए बट्टइ' तत्रानुपङ्ग (ञ्ज)१ कर्मासंख्येयभविकं क्षपयति अनुसमयमेवाऽऽयुक्तः । अन्यतरस्मिन् योगेऽपि स्वाध्याये च विशेषेण ॥ १ ॥ For Parts at Le Only निर्युक्ति: [५०९...] ~ 1165~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy