SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [--] / गाथा ||३६...|| नियुक्ति: [५०३] (४३) सम्यक्त्व पराक्रमा. प्रत सूत्रांक ||३६|| उत्तराध्य रायणे पण्णत्ते"त्ति, गुणैर्हि निर्वृत्तं गौण 'तुः' अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम् , एके त पुनर्वीतरागश्रुतं, कोऽर्थः ?-संवेगादयोऽत्र वर्ण्यन्ते, तद्रूप एव च तत्त्वतोऽप्रमाद इति तदभिधायिश्रुतरूपत्वादप्रबृहद्वृत्तिः | मादश्रुतमिति ब्रुवते, अन्ये त्वामादोऽपि वीतरागताफल इति तत्प्राधान्याश्रयणतो वीतरागश्रुतमिति गाथार्थः ॥ ॥५७०॥ अत्र चादानपदनानः सूत्रान्तर्गतत्वात्सूत्रस्पर्शिकनियुक्तरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य | केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ गृहीतायेव भवत' इति न्यायतो या द्वयमप्यनादृत्याप्रमादश्रुतनिक्षे-| पमभिधातुमाहनिक्खेवो अपमाए चउवि० ।। ॥ ५०४॥ जाणगभवियसरीरे तबइरित्ते अमित्तमाईसु । भावे अन्नाणअसंवराईसु होइ नायवो ॥ ५०५ ॥ निक्खेवो अ सुअंमि चउक्कओ दुवि० ॥५०६ ॥ Pजाणगभवियसरीरे तबइरिते अ सो उ पंचविहो । अंडयबोंडयवालय वागय तह कीडए चेव ॥५०७॥ भावसुअंपुण दुविहं सम्मसुअंचेव होइ मिच्छसुयं । अहियारोसम्मसुए इहमज्झयणमि नायवो ॥५०॥ दीप अनुक्रम [११११] ॥५७०। मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1138~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy