SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -]/ गाथा ||१९|| नियुक्ति: [६४...] (४३) प्रत सूत्रांक ||१९|| थाऽविनयदोषसम्भवात् , अथवा 'पाए पसारिए वावित्ति पाठात् पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाह आयरिएहिं वाहितो, तुसिणीओ ण कयाइवि। पसायट्टी नियागट्टी, उवचिट्ठ गुरुं सया॥२०॥(सूत्रम्) व्याख्या-'आचार्यैः उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो ति व्याहृतः-शब्दितः 'तुसिणीओ'त्ति तूष्णीकः तूष्णीशीलः 'न कदाचिदपि' ग्लानाद्यवस्थायामपि, भवेदिति गम्यते, किन्तु-'धन्यस्योपरि निपतत्यहितसमाचरण-1& धर्मनिर्यापी । गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः॥१॥ इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-आलोचितुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः 'प्रसादार्थी' वा गुरुपरितोषाभिलाषी 'णियागट्ठी ति पूर्ववत् , 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि बदन् सविनयमुपसप्पेत् , गुरुं 'सदा' सर्वकालमिति सूत्रार्थः ॥ २० ॥ तथाआलवंते लवंते वा, ण णिसीजा कयाइवि। चइत्ता आसणं धीरो, जओ जत्तं पडिस्सुणे॥२१॥ (सूत्रम्) व्याख्या-आङिति ईपलपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निषीदेत्' न निषण्णो दीप अनुक्रम [१९] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~112~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy