SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [-]/ गाथा ||३-७|| नियुक्ति: [४९५...] (४३) प्रत सूत्रांक ||३-७|| |संधत्त इति ब्याख्यायते, द्वितीयसूत्रे तु वहने 'वहमाणस्सति अन्तर्भावितण्यर्थतया चाहयमानस्य विनीतगवादीन् । यथा कान्तारमतिवर्त्तते तथा योग्यान् शिष्यान् वाहयमानस्य-कृत्येषु प्रवर्त्तयतः संसारोऽतिवर्त्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्यायते, इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतखरूपं परिभाब्य स एवाविनीतखरूपं यथा परिभाषयति तथाऽऽह-खलुंकेत्यादिसूत्रद्वादशकस् । खलुकान योऽनिर्दिष्टखरूपः 'तुः विशेषणे योजयति-योक्रयति वहन इति प्रक्रमः, स किमित्याह-विहंमाणो'त्ति सूत्रत्वाद् विशेषेण 'नन्' ताडयन् 'क्लाम्यति' श्रमं याति, पाठान्तरतः क्लिश्यति, अत एव 'असमाधि' चिचोदेगरूपं 'वेदयते' | अनुभवति 'तोत्रका प्राजनकः, स च 'से' इति तस्य खलुङ्कयोजयितुः 'भज्यते' अतिताडनाद्भङ्गं याति । ततश्चा|तिरुष्टः सन् यत् कुरुते तदाह-एक 'दशति दशनैर्भक्षयति 'पुच्छे' वालधौ, 'एकम्' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभाषणादीनाम् , 'अभीक्ष्णं' पुनः पुनः, अथ किमेते कुर्वन्ति ? येन योजहै यितुरेवं निर्वेदहेतव इत्याह-'एकः कश्चित् खलुको गौः 'भनक्ति' आमर्दयति, कां ?-'समिला' युगरन्धकीलिकाम् , 'एकः' अन्यस्तामभङ्क्त्वाऽपि उत्पथम्-उन्मार्ग प्रस्थित उत्पथप्रस्थितो भवतीति गम्यते । तथा 'एकः' अपरः। पतति 'पार्थेन' एकगात्रविभागेन, गम्यमानत्वाद् भूमी, अन्यस्तु 'निवेसइ'त्ति निविशति-उपविशति, अपरश्च |'णिविजए'त्ति शेते, परः 'उत्कूदते' ऊर्दू गच्छति 'उप्फिडइ'त्ति मण्डूकवलयते, अन्यः 'शठः' शाठ्यपान , अन्यः दीप अनुक्रम [१०६१-१०६५] 4SXSI 4 JABERatinintammationa मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1099~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy