SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२१ -३७|| दीप अनुक्रम [१०२७-] -१०४३] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||२१-३७|| अध्ययनं [२६], Education infamational जीवरक्षार्थत्वात्प्रतिलेखनायास्तत्काले च प्रमादजनकत्वेन हिंसाहेतुत्वान्मिथः कथादीनां परिहार्यत्वमुक्तम् । इत्थं प्रथमपौरुषीकृत्यमुक्तं, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः, तच "बीए झाणं झियायई" इति वचनेन ध्यान| मुक्तम्, उभयं चैतदवश्य कर्त्तव्यमतस्तृतीयपौरुपी कृत्य मध्येवमुत कारण एवोत्पन्ने ? इत्याशङ्कयाह- 'तइए' इत्यादि सुगमं, नवरमौत्सर्गिकमेतत्, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं, तथा चाह- 'सहेकाले चरे भिक्खू'ति, पण्णां कारणानाम् 'अन्नयरायंमि'त्ति अन्यतरस्मिन् कारणे 'समुत्थिते' संजाते, न तु कारणोत्पत्तिं विनेति भावः, भोजनोपलक्षणं चेह भक्तपानगवेषणं, गुरुग्लानाद्यर्थमन्यथाऽपि तस्य सम्भवात् तथा चान्यत्र भोजन एवैतानि कारणान्युक्तानि तान्येव षट् कारणान्याह - 'वेयण वेयावचे 'त्ति, सुच्यत्ययाद्र वेदनाशब्दस्य चोपलक्षणत्वात्क्षुत्पिपासाजनितवेदनोपशमनाय तथा क्षुत्पिपासाभ्यां (परिगतो) न गुर्वादिवैयावृत्त्यकरणक्षम इति वैयावृत्त्याय, तथा 'ईये 'ति ईर्यासमितिः सैव निर्जरार्थिभिरर्ध्यमानतयाऽर्थस्तस्मै, 'चः' समुचये, कथं नामासौ भवत्विति १, इतरथा हि क्षुत्पिपासाभ्यां पीडितस्य चक्षुर्म्यामपश्यतः कथमिवासौ स्यादिति ?, तथा संयमार्थाय कथं नामासौ पालयितुं शक्यतामिति ?, आकुलितस्य हि ताभ्यां सचित्ताहारे तद्विघात एव स्यात्, तथा 'पाणवतियाए 'ति प्राणप्रत्ययं१ स्मृतिकाले चरेद्र भिक्षुः x प्रयोजनोपo For Parts Only निर्युक्तिः [४८६...] ~ 1083~ www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy