SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१५|| दीप अनुक्रम [१५] उत्तराध्य. बृहद्वृत्तिः ॥ ५२ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१५|| अध्ययनं [१], चोदाहरणम्-दो भायरो चोरा, तेसिं उबस्सए साहुणो वासावासं उवागया, तेहिं वासारतपरिसमत्तीए गच्छंतेहिं तेसिं चोराणं अन्नं वयं किंपि अपडिवज्जमाणाणं रतिं न भोत्सवंति वयं दिण्णं । अन्नया तेहिं उद्दाइएहिं सुबहुयं गोमाहिसं आणियं तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मज्जस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसं पक्खिवामो तो मज्जइत्ताणं दाहामो, तओ अम्हं सुबहु गोमाहिसं भागेण आगमिस्सर, मज्जइत्तावि एवं चेव सामत्थेहिंति, एवं तेहिं विसं पक्खित्तं, आइयो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मज्जमंसेण उबभुत्तेण मया, मरिऊण य कुगई गया, इयरे इह परलोए य सुहभागिणो जाया, एवं ताब जिभिदियदमे, Education intimational १ द्वौ भ्रातरौ चौरी, तयोरुपाश्रये साधवो वर्षावासमुपागताः, तैर्वर्षारात्रपरिसमाप्तौ गच्छद्भिस्तयोः चोरयोरन्यत् किश्विङ्गतमप्रतिपद्यमानयो रात्रौ न भोक्तव्यमिति व्रतं दत्तम् । अन्यदा तैरुद्धावितैः सुबहुकं गोमाहिषमानीतं, तत्रान्ये महिषं भारयित्वा पक्तुमारब्धाः, अन्ये मद्याय गताः, मांसीयाः संप्रधारयन्ति - अर्धे मांसे विषं प्रक्षिपामः ततो मयीयेभ्यो दास्यामः, ततोऽस्माकं सुबह गोमाहिषं भागेनागमिसध्यति, मधीया अपि एवमेव संप्रधारयन्ति एवं तैर्विषं प्रक्षिप्तम्, आदित्यञ्चास्तं गतः, तौ भ्रातरौ न मुक्ती, इतरे परस्परं विषसंयुक्तेन मद्यमांसेनोपमुक्तेन मृताः, मृत्वा च कुगतिं गताः, इतरौ इह परलोके च सुखभागिनौ जातौ, एवं तावत् जिह्वेन्द्रियदमे, एवं शेषेष्वपीन्द्रियेषु, आत्मा दान्तः सुखी भवति अस्मिन् लोके परत्र च ॥ निर्युक्तिः [६४...] For Fans Only ~ 107~ अध्ययनम् १ ।। ५२ ।। www.janbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy