SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||१९-२०|| नियुक्ति: [४८६...] (४३) प्रत सूत्रांक ||१९ -२०|| उत्तराध्य तृतीयम् , अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं 'पडिलेहित्तति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात्, सामाचाकरोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् , इह च काकोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि नक्षत्रे : र्यध्ययनं. रात्रेः प्रथमादयः प्रहरा इत्युक्तं भवतीति सूत्रद्वयार्थः ॥ इत्थं सामान्येन दिनरजनिकृत्यमुपदर्य पुनर्षिशेषतस्तदेव, ॥५३९॥ दर्शयंस्तावदिनकृत्यमाह पुब्विलंमि चउभागे, पडिले हित्ता ण भंडयं । गुरुं वंदित्तु समायं, कुजा दुक्खविमुक्खणिं ॥२१॥ पोरिसीए चउभाए, वंदित्ता ण तओ गुरूं। अपडिकमित्तु कालस्स, भायणं पडिलेहिए ॥ २२॥ मुहपत्ति | पडिलेहित्ता, पडिलेहिज गुच्छयं । गुच्छगलइयंगुलिओ, वत्थाई पडिलेहए ॥ २३ ॥ उहूं थिरं अतुरियं पुब्धि ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे तइयं च पुणो पमजिज्जा ॥ २४ ॥ अणचावियं अबलियं अणाणुबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणीपाणिविसोहणं ॥२५॥ आरभद्दा सम्मदा बजेपब्बा य मोसली तइया । पकोडणा चउत्थी विक्खित्ता वेइया छट्ठा ॥ २६॥ पसिढिलपलंबलोला एगामोसा अणे गरूवधुणा । कुणति पमाणि पमायं संकिय गणणोवगं कुजा ॥२७॥ अणुणाइरित्तपडिलेहा अविवचासा|| दातहेव य । पढमं पर्य पसत्थं सेसाणि उ अप्पसत्याणि ॥ २८ ॥ पडिलेहणं कुर्णतो मिहो कहं कुणइ जणव-|| देयकहं वा । देह व पचक्खाणं वाएह सयं पडिच्छइ वा ॥२९॥ पुढवी आउकाए तेऊ वाऊ वणस्सइ तसाणं । Sex-MROSAGA दीप अनुक्रम [१०२५-] -१०२६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1076~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy