SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-]/ गाथा ||२-४|| __ नियुक्ति: [४८६...] (४३) सामाचा २६ प्रत सूत्रांक ||२-४|| उत्तराध्य इच्छादिदशावयवा 'साधूनां' यतीनां सामाचारी 'प्रयेदिता' तीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः ॥ एतामेव ४ प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहबृहद्वृत्तिः यध्ययनं. गमणे आवस्सियं कुजा, ठाणे कुजा निसीहिय। आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥५॥ ५५३४॥ छंदणा द्वजाएणं, इच्छकारो असारणे । मिच्छाकारो अनिदाए, तहकारो पडिस्सुए ॥ ६ ॥ अम्भुट्ठाणं । गुरुपूया, अच्छणे उवसंपया । एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥७॥ | 'गमने' तथाविधालम्बनतो बहिनिःसरणे आवश्यकेषु-अशेषावश्यकर्त्तव्यब्यापारेषु सत्सु भवाऽऽवश्यकी, उक्तंभ ||हि-“आवस्सिया उ आवस्सएहिं सत्वेहिं जुत्तजोगस्से"त्यादि, तां 'कुर्याद्' विदध्यात्, स्थीयतेऽस्मिन्निति स्थानम् उपाश्रयस्तस्मिन् प्रविशन्निति शेषः, कुर्यात् , कां ?-'नषेधिकी' निषेधनं निषेधः-पापानुष्ठानेभ्य आत्मनो ब्यावर्तन तस्मिन् भवा नैपेधिकी, निषिद्धात्मन एतत्सम्भवात् , उक्तं हि-"जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ" इत्यादि, आङिति-सकलकृत्याभिव्याया प्रच्छना आप्रच्छना-इदमहं कुर्यो न वेत्येवंरूपा तां खयमित्यात्मनः करणं-कस्यचिद्विवक्षितकार्यस्य निर्वर्तनं स्वयंकरणं तस्मिन् ,तथा 'परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना,गुरुनियु ५३४॥ क्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति, उभयत्र १ आवश्यिकी तु आवश्यकेषु सर्वेषु योगयुक्तस्य । २ यो भवति निषिद्धात्मा नैषेधिकी तस्य भावतो भवति । । SAMACHAR दीप अनुक्रम [१००८-] -१०१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1067~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy