SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-] / गाथा ||१-३|| नियुक्ति: [४५९] (४३) प्रत २४ सूत्रांक ||१-३|| उत्तराध्य. तु कथमासामिति संशये समितीना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् आहिया' इति आख्याता:-कथिताः बृहद्वृत्तिः तीर्थकृदादिभिरिति गम्यते, ता एव नामबाहमाह-ईरणमीया-गतिपरिणामो भाषणं भाषा एषणमेपो-नावे मात्राख्यम् पणं तं करोतीति णिक ततः स्त्रीलिङ्गे भावे युटि एषणा आदान-ग्रहणं पात्रादेः निक्षेपोपलक्षणमेतत् तत एषां । ॥५१४॥ समाहारे ईर्याभाषेषणादानं तस्मिन् , 'उच्चारे समिई इय'त्ति चस्य भिन्नक्रमत्वादुचारशब्दस्य चोपलक्षणत्वादुचारा दिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादीर्यासमितिरित्यादिरभिलापो विधेयः, 'इति' परिसमाप्ती, हएतावत्य एव समितयः, तथा मनसो गुप्तिमनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह-एताः' इत्यनन्त रोक्ताभिधाना अष्ट समितयो, गुप्तीनामपि 'प्रवचन विधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं गुप्ति'रिति वचनाकथश्चित्सचेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितीनां प्रवीचाररूपत्वेन गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथश्चिद्भेदात् , तथा चागमः-"समिओ णियमा गुत्तो गुत्तो समियत्तहामि भइयो । कुसलवइमुदीरतो जं वइगुत्तोऽपि समिओऽवि ॥१॥" 'समासेन' सकलागमसङ्करेण व्याख्याताः, जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु 'प्रवच ५१४॥ ४ नम्' आगमः, तथाहि-ईर्यासमिती प्राणातिपातविरमणप्रतमवतरति, तहत्तिकल्पानि च शेषत्रतानि तत्रैवान्त-18 १ समितो नियमाद्गुतो गुप्तः समितत्वे भक्तव्यः । कुशलवच उदीरयम् यद्वचोगुमोऽपि समितोऽपि ॥ १॥ R.RRRI दीप अनुक्रम [९३६ -९३८] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1027~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy