SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||७९ -८३|| दीप अनुक्रम [९२६ -९३०] उत्तराध्य. बृहद्वृत्तिः ॥५१०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||७९-८३ || अध्ययनं [२३], निर्युक्ति: [ ४५४...] साहुसूत्रं तथैव स्थानमेवोपसंपद्यते प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशे द्वारमङ्गीकृत्याह - सारी माणसे दुक्खे, बज्झमाणा पाणिणं । खेमं सिवं अणावाहं, ठाणं किं मन्नसी | मुणी ! ॥ ७९ ॥ अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नस्थि जरा मन्चू, वाहिणो वेयणा तहा ॥ ८० ॥ ठाणे अ इइ के बुत्ते ?, केसी गोयममच्यवी । तओ केसिं बुवंतं तु गोयमो इणमध्यवी ॥ ८१ ॥ निव्वाणंति अवाति, | सिद्धी लोगग्गमेव य । खेमं सिवं अणावाहं, जं तरंति महेसिणो ॥ ८२ ॥ तं ठाणं सासयंवासं, लोगग्गंमि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी ! ॥ ८३ ॥ सूत्राणि पञ्च प्रतीतान्येव, नवरं 'सारीरमाणसे दुक्खे'त्ति आर्पत्वाच्छारीरमानसैर्दुःखैः 'बज्झमाणाणं' वा ध्यमानानां पीड्यमानानां पठ्यते च – 'पचमाणाणं' ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमाणतया 'प्राणिनां जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनावाधं स्वाभाविकवाधापगमतस्तिष्ठन्त्यस्मि न्निति स्थानम् - आश्रयस्तदेवंविधं किं मन्यसे ? - प्रतिजानीषे ? न किञ्चिदीदृशमिदं निश्चिनुम इति भावः । गौतम आह-अस्ति 'एकम्' अद्वितीयं 'दुरारुहं'ति दुःखेनारुह्यते-अध्यास्यत इति दुरारोहं, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यत इतिकृत्वा, वेदनावेह शारीरमानसदुःखानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरामरणाभावेन शिवत्वं, वेदनाऽभावेनानावाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं ? -ध्रुवादिविशेषण Jan Education intimal For PP Use On केशिगौत मीयाध्य० २३ ~ 1019~ * ॥५१०॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy