SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||१२|| नियुक्ति: [६४] (४३) प्रत सूत्रांक ||१२|| प्रवर्तते निवर्तते वा, तथा सुशिष्येगा(प्योड)प्याकारादिभिराचार्याशयमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्खेव गुरोरायास इति सूत्रार्थः ॥ १२॥ अत्र च नियुक्तिकृत् गल्याकीर्णो व्याचिख्यासुः 'तत्त्वमेदपर्यायाख्या' इति तत्पर्यायानाहगंडी गली मराली अस्से गोणे य हुंति एगट्टा । आइन्ने य विणीए य भदए वावि एगद्रा ॥ ६ ॥ ___ व्याख्या-गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो विहायोगमनेनेति गण्डिः, गिलसेव केवलं न तु वहति गच्छति येति गलिः, नियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति |मरालिः, अमी च 'अथे' तुरगे 'गोणे च' बलीबई भवन्ति 'एकार्थाः' एकोऽर्थो-दुष्टतालक्षणः अनन्तरोक्तनीत्या प्रत्दातिनिमित्तभेदेऽप्यमीपामितिकृत्वा । 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः 'चः' पूरणे, विशेषण नीतः-प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिईतिमिति भद्रः स एव भद्रका, चशब्द इहाप्य गोणे चेति विषयानुवृत्यर्थः, अपिशब्द इह पूर्यत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, 'एकार्था' इति प्राग्वदिति गाथार्थः ।। ६४ ॥न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एवं गुणदोषी, किन्तु गलिसदृशस्थानाश्रयत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एचाह दीप अनुक्रम [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 100~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy