SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक |||| दीप अनुक्रम [?] Ja Education in भाष्यं [-] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्तिः [७०], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित वारेय उवाएण जइवा वाऊलिओ वदेज्जाहि । सब्वेऽवि नत्थि भावा किं पुण जीवो स बोत्तल्वो ॥ ७० ॥ व्याख्या—'वारयितव्यो' निषेद्धव्यः, किं यथाकथञ्चित् ? नेत्याह- 'उपायेन' प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः । एवं तावलौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातूलिको' नास्तिको वदेत्, किं ? - 'सर्वेऽपि घटपटादयः 'णस्थिति प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीवः ? सुतरां नास्तीत्यभिप्रायः, 'स वक्तव्यः' सोऽभिधातव्यः किमित्याह जं भणसि नत्थि भावा वयणमिणं अत्थि नत्थि ? जइ अस्थि एव पइन्नाहाणी असभ णु निसेहर को णु ! ।। ७१ ।। व्याख्या- 'यद्भणसि' यद्रवीषि 'न सन्ति भावा' न विद्यन्ते पदार्था इति, 'वचनमिदं' भावप्रतिषेधकमस्ति नास्तीति विकल्पौ ?, किं चातो ?, यद्यस्ति एवं प्रतिज्ञाहानिः प्रतिषेधवचनस्यापि भावत्वात् तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह - 'असओ पु'क्ति अथासन्निषेधते को नु ?, निषेधवचनस्यैवासत्त्वादित्ययमभिप्राय इति गाधात्र्यार्थः । यदुक्तम्- 'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याहणो य विवखापुव्वो सोऽजीवुम्भवोति न थ सावि । जमजीक्स्स उ सिद्धो पडिसेहधणीओ तो जीवो ॥ ७२ ॥ व्याख्या- चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'न च' नैव 'विवक्षापूर्वी' विवक्षाकारणः इच्छाहेतुरि For te&Personal Use Oily ~94~ ৩%% % অ ভ ibrary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy