SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [६९], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ 4S4 गाथांक वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धर्विका उदाहरणमिति यदुक्तं तदिदम्-जहा | एगम्मि णगरे एगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिज्जा भाउज्जायाओ य, तस्स घरसमीवे मराउलिया गंधब्बिया संगीयं करेंति दिवसस्स तिन्नि बारे, ताओ वणियमहिलाओ तेण संगीयसद्देण तेसु गंधब्धिएम अज्झोववन्नाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण चिंतियं-जहा विणवा एयाKओत्ति, को उवाओ होज्जा ? जहा न विणस्संतित्तिका मित्तस्स कहियं, तेण भण्णइ-अप्पणो घरसमीवे वाण मंतरं करावेहि, तेण कयं, ताहे पाडहियाणं रूवए दाउं वायावेइ, जाहे गंधब्विया संगीययं आढवेति ताहे शते पाडहिया पडहे दिति वंसादिणो य फुसंति गायंति य, ताहे तेसिं गंधब्बियाणं विग्घो जाओ, पडहसद्देण यण सुब्बड गीयसहो, तओ ते राउले उचट्ठिया, वाणिओ सहाविओ, किं विग्घं करेसित्ति? भणइ-मम घरे देवो, अहं तस्स तिन्नि वेला पडहे दवावेमि, ताहे ते भणिया-जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे १ यथैकसिन् नगरे एको वणिक तस्य बहुका भगिन्यः भागिनेय्यः प्रातूजावाच, तस्य गृहसमीपे राजकुलीया गान्धर्विकाः सनीतं कुर्वन्ति दिवसे श्रीन् वारान् , ता पणिमाहिलास्तेन सझौतशम्वेन तेषु गान्धविकेषु अध्युपपन्नाः किचित्कर्मादानं न कुर्वन्ति, पवात्तेन वणिजा चिन्तितम्-यथा विनया एता इति, क उडापावो भवेत् । यथा न विनश्यन्तीतिकृत्वा मित्राय कथितं, तेन भव्यते-आत्मनो गृहसमीपे यन्तरिक कारग, तेन कृतम्, सदा पाटहिकेभ्यो रूप्यकान् दत्त्वा काः सतिमाद्रियन्त तदा ते पाटाहकार पटहान् ददात वशादाच स्पृशान्त गायन्ति च, तदा तेषां गान्धविकाणां विनो जाता, कापटइशब्देन च न भूयते गीतशब्दः, ततस्ते राजकुले उपस्थिताः, वणिक् शब्दावितः, किं विसं करोषीति !, भणति-मम रहे देवः, अई तस्व तिखो वेलाः पटई दापयामि, तदा ते भणिताः-यथाऽन्यत्र गायत, कि देवस्य दिवसे दिवसे दीप अनुक्रम ~ 92 ~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy