________________
आगम
(४२)
प्रत
सूत्रांक/ गाथांक
||||
दीप
अनुक्रम
[1]
दश. ८
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
निर्युक्ति: [६३],
भाष्यं [-]
मुनि दीपरत्नसागरेण संकलित
एवं तु इद्दं आया पश्चक्खं अणुवलब्भमाणोऽवि । सुहदुक्खमाइएहिं गिझर हे ऊहिं अस्थित्ति ॥ ६३ ॥
व्याख्या - एवमेव यथा धातुवादादिभिर्ब्रव्यादि 'ह' अस्मिँल्लोके 'आत्मा' जीवः 'प्रत्यक्ष'मिति तृतीयार्थे द्वितीया प्रत्यक्षेण 'अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति' विद्यत इति एवं गृह्यते, तथाहि सुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यं न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः ॥
जह वस्साओ हल्थि गामा नगरं तु पाउसा सरयं । ओदइयाउ उवसमं संकंती देवदत्तस्स ॥ ६४ ॥
व्याख्या -यथा 'वेति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं' गजं ग्रामात् नगरं तु प्रावृषः शरदं | प्रावृट्कालाच्छरत्कालमित्यर्थः, औदधिकाद् भावाद 'उपशम' मित्योपशमिकं 'संक्रान्ति:' संक्रमणं सङ्क्रान्तिः कस्य ? – देवदत्तस्य प्रत्यक्षेणेति शेषः ॥
एवं स जीवस्सवि दव्वाईसंक्रमं पहुचा उ । अस्थित्तं साहिज्जइ पञ्चस्त्रेण परोक्खपि ।। ६५ ।। व्याख्या- 'एवं' यथा देवदत्तस्य तथा, किम् ? - 'सतो' विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अवस्थाप्यते । आहसतोऽस्तित्वसाधनमयुक्तम्, न, अच्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमण, स
For ane & Personal Use City
~88~
nbrary dig