SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [६२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक दीप अनुक्रम तश्च पथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एव भावो ज्ञातव्य इति गाथार्थः ॥ नवरं भावोवाए उदाहरण-रायगिह णाम णयर, तत्थ सेणिओ राया, सो भजाए भणिओ जहा। मम एगखंभं पासायं करेहि, तेण वहइणो आणत्ता, गया कट्ठच्छिदगा, तेहिं अडवीए सलक्षणो सरलो महइमहालओ दुमो विट्ठो, धूवो दिण्णो, जेणेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोत्ति, अहण देइ दरिसावं तो छिंदामोत्ति, ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिपणो, अहं रपणो एगखंभं पासायं करेमि, सब्वोउयं च आरामं करेमि सव्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण दोहलो, सा भत्तारं भणइ-मम अययाणि आणेहि, तदा अकालो अंबयाणं, तेण ओणामिणीए विजाए डालं ओणामियं, अंबयाणि गहिआणि, पुणो अ उपणमणीए उपणामियं, पभाए रण्णा दिट्ट, पयं ण दीसह, को एस मणुसो अतिगओ,? भाषोपाये उदाहरण राजगह नाम नगर, तत्र गिको राजा, स भार्यया भगितः-या ममैकस्तम्भ प्रासादं कारय, तेन वर्षकिन भावप्ताः, गताः काष्ठच्छे. दकाः (काष्ठानि छेतुं), तैरटब्यो सलक्षणः सरलो महाऽतिमहालयो हुमो रयः,धूपी दत्तः, येनैष परिगृहीतो वृक्षः स दर्शयत्यारमानं, उदा एनं न छिन्यः इति, अध न दास्यथ दर्शनं तदा छेत्स्याम इति, तदा तेन वृक्षवासिना व्यन्तरेणाभयाय दर्शनं दत्तम् अहं राज्ञ एकस्वम्भ प्रासादं करोमि सर्व कं चारामं करोमि सर्वचनजात्युपेतं, मा छिन्धि (छेत्सीः) इति, एवं तेन कृतः प्रासादः । अन्यदैकस्या मातनया मकाले दोहद आत्राणाम् , सा भत्तार भणति-मामामानानय, तदाऽकाल आम्रागी, तेनावनामिन्या नियया शाखाऽवनामिता मामा गृहीताः पुनधोनामिन्योनामिता, प्रभाते राशा दष्ट, पदानि न दृश्यन्ते, क एष भन्योऽतिगतः ।, [१] ~84~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy